Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

श्रीशुक उवाच
निमिरिक्ष्वाकुतनयो वसिष्ठमवृतर्त्विजम् ।
आरभ्य सत्रं सोऽप्याह शक्रेण प्राग्वृतोऽस्मि भो: ॥ १ ॥

Text

Verš

śrī-śuka uvāca
nimir ikṣvāku-tanayo
vasiṣṭham avṛtartvijam
ārabhya satraṁ so ’py āha
śakreṇa prāg vṛto ’smi bhoḥ
śrī-śuka uvāca
nimir ikṣvāku-tanayo
vasiṣṭham avṛtartvijam
ārabhya satraṁ so ’py āha
śakreṇa prāg vṛto ’smi bhoḥ

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; nimiḥ — King Nimi; ikṣvāku-tanayaḥ — the son of Mahārāja Ikṣvāku; vasiṣṭham — the great sage Vasiṣṭha; avṛta — appointed; ṛtvijam — the chief priest of the sacrifice; ārabhya — beginning; satram — the sacrifice; saḥ — he, Vasiṣṭha; api — also; āha — said; śakreṇa — by Lord Indra; prāk — before; vṛtaḥ asmi — I was appointed; bhoḥ — O Mahārāja Nimi.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; nimiḥ — král Nimi; ikṣvāku-tanayaḥ — syn Mahārāje Ikṣvākua; vasiṣṭham — velkého mudrce Vasiṣṭhu; avṛta — jmenoval; ṛtvijam — hlavním knězem oběti; ārabhya — začínající; satram — oběť; saḥ — on, Vasiṣṭha; api — také; āha — řekl; śakreṇa — Pánem Indrou; prāk — dříve; vṛtaḥ asmi — byl jsem jmenován; bhoḥ — ó Mahārāji Nimi.

Translation

Překlad

Śrīla Śukadeva Gosvāmī said: After beginning sacrifices, Mahārāja Nimi, the son of Ikṣvāku, requested the great sage Vasiṣṭha to take the post of chief priest. At that time, Vasiṣṭha replied, “My dear Mahārāja Nimi, I have already accepted the same post in a sacrifice begun by Lord Indra.”

Śrīla Śukadeva Gosvāmī pravil: Mahārāja Nimi, syn Ikṣvākua, požádal po zahájení obětí velkého mudrce Vasiṣṭhu, aby se ujal místa hlavního kněze, ale Vasiṣṭha mu odpověděl: “Můj drahý Mahārāji Nimi, již jsem přijal totéž místo u oběti, kterou zahájil Pán Indra.”