Skip to main content

Text 8

Text 8

Devanagari

Devanagari

तत: प्रसेनजित् तस्मात् तक्षको भविता पुन: ।
ततो बृहद्ब‍लो यस्तु पित्रा ते समरे हत: ॥ ८ ॥

Text

Texto

tataḥ prasenajit tasmāt
takṣako bhavitā punaḥ
tato bṛhadbalo yas tu
pitrā te samare hataḥ
tataḥ prasenajit tasmāt
takṣako bhavitā punaḥ
tato bṛhadbalo yas tu
pitrā te samare hataḥ

Synonyms

Palabra por palabra

tataḥ — from Viśvabāhu; prasenajit — a son named Prasenajit was born; tasmāt — from him; takṣakaḥ — Takṣaka; bhavitā — would take birth; punaḥ — again; tataḥ — from him; bṛhadbalaḥ — a son named Bṛhadbala; yaḥ — he who; tu — but; pitrā — by father; te — your; samare — in the fight; hataḥ — killed.

tataḥ — de Viśvabāhu; prasenajit — nació un hijo llamado Prasenajit; tasmāt — de él; takṣakaḥ — Takṣaka; bhavitā — nacería; punaḥ — de nuevo; tataḥ — de él; bṛhadbalaḥ — un hijo llamado Bṛhadbala; yaḥ — aquel que; tu — pero; pitrā — por el padre; te — tuyo; samare — en el combate; hataḥ — matado.

Translation

Traducción

From Viśvabāhu came a son named Prasenajit, from Prasenajit came Takṣaka, and from Takṣaka came Bṛhadbala, who was killed in a fight by your father.

De Viśvabāhu nació Prasenajit, de Prasenajit nació Takṣaka, y de Takṣaka nació Bṛhadbala, a quien tu padre mató en el combate.