Skip to main content

Text 7

Sloka 7

Devanagari

Dévanágarí

तस्मात् प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षण: ।
महस्वांस्तत्सुतस्तस्माद् विश्वबाहुरजायत ॥ ७ ॥

Text

Verš

tasmāt prasuśrutas tasya
sandhis tasyāpy amarṣaṇaḥ
mahasvāṁs tat-sutas tasmād
viśvabāhur ajāyata
tasmāt prasuśrutas tasya
sandhis tasyāpy amarṣaṇaḥ
mahasvāṁs tat-sutas tasmād
viśvabāhur ajāyata

Synonyms

Synonyma

tasmāt — from Maru; prasuśrutaḥ — Prasuśruta, his son; tasya — of Prasuśruta; sandhiḥ — a son named Sandhi; tasya — his (Sandhi’s); api — also; amarṣaṇaḥ — a son named Amarṣaṇa; mahasvān — the son of Amarṣaṇa; tat — his; sutaḥ — son; tasmāt — from him (Mahasvān); viśvabāhuḥ — Viśvabāhu; ajāyata — took birth.

tasmāt — Maruovi; prasuśrutaḥ — Prasuśruta, jeho syn; tasya — Prasuśruty; sandhiḥ — syn jménem Sandhi; tasya — jeho (Sandhiho); api — také; amarṣaṇaḥ — syn jménem Amarṣaṇa; mahasvān — syn Amarṣaṇy; tat — jeho; sutaḥ — syn; tasmāt — jemu (Mahasvānovi); viśvabāhuḥ — Viśvabāhu; ajāyata — narodil se.

Translation

Překlad

From Maru was born a son named Prasuśruta, from Prasuśruta came Sandhi, from Sandhi came Amarṣaṇa, and from Amarṣaṇa a son named Mahasvān. From Mahasvān, Viśvabāhu took his birth.

Maruovi se narodil syn jménem Prasuśruta, Prasuśrutovi Sandhi, Sandhimu Amarṣaṇa a Amarṣaṇovi syn jménem Mahasvān. Mahasvānovi se narodil Viśvabāhu.