Skip to main content

Text 5

Sloka 5

Devanagari

Dévanágarí

पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस्ततोऽभवत् ।
सुदर्शनोऽथाग्निवर्ण: शीघ्रस्तस्य मरु: सुत: ॥ ५ ॥

Text

Verš

puṣpo hiraṇyanābhasya
dhruvasandhis tato ’bhavat
sudarśano ’thāgnivarṇaḥ
śīghras tasya maruḥ sutaḥ
puṣpo hiraṇyanābhasya
dhruvasandhis tato ’bhavat
sudarśano ’thāgnivarṇaḥ
śīghras tasya maruḥ sutaḥ

Synonyms

Synonyma

puṣpaḥ — Puṣpa; hiraṇyanābhasya — the son of Hiraṇyanābha; dhruvasandhiḥ — Dhruvasandhi; tataḥ — from him; abhavat — was born; sudarśanaḥ — from Dhruvasandhi, Sudarśana was born; atha — thereafter; agnivarṇaḥ — Agnivarṇa, the son of Sudarśana; śīghraḥ — Śīghra; tasya — his (Agnivarṇa’s); maruḥ — Maru; sutaḥ — son.

puṣpaḥ — Puṣpa; hiraṇyanābhasya — syn Hiraṇyanābhy; dhruvasandhiḥ — Dhruvasandhi; tataḥ — jemu; abhavat — narodil se; sudarśanaḥ — Dhruvasandhimu se narodil Sudarśana; atha — pak; agnivarṇaḥ — Agnivarṇa, Sudarśanův syn; śīghraḥ — Śīghra; tasya — jeho (Agnivarṇův); maruḥ — Maru; sutaḥ — syn.

Translation

Překlad

The son of Hiraṇyanābha was Puṣpa, and the son of Puṣpa was Dhruvasandhi. The son of Dhruvasandhi was Sudarśana, whose son was Agnivarṇa. The son of Agnivarṇa was named Śīghra, and his son was Maru.

Synem Hiraṇyanābhy byl Puṣpa a synem Puṣpy Dhruvasandhi. Tomu se narodil Sudarśana, jehož synem byl Agnivarṇa. Agnivarṇův syn se jmenoval Śīghra a jeho synem byl Maru.