Skip to main content

Text 2

Sloka 2

Devanagari

Dévanágarí

देवानीकस्ततोऽनीह: पारियात्रोऽथ तत्सुत: ।
ततो बलस्थलस्तस्माद् वज्रनाभोऽर्कसम्भव: ॥ २ ॥

Text

Verš

devānīkas tato ’nīhaḥ
pāriyātro ’tha tat-sutaḥ
tato balasthalas tasmād
vajranābho ’rka-sambhavaḥ
devānīkas tato ’nīhaḥ
pāriyātro ’tha tat-sutaḥ
tato balasthalas tasmād
vajranābho ’rka-sambhavaḥ

Synonyms

Synonyma

devānīkaḥ — Devānīka; tataḥ — from Kṣemadhanvā; anīhaḥ — from Devānīka came the son named Anīha; pāriyātraḥ — Pāriyātra; atha — thereafter; tat-sutaḥ — the son of Anīha; tataḥ — from Pāriyātra; balasthalaḥ — Balasthala; tasmāt — from Balasthala; vajranābhaḥ — Vajranābha; arka-sambhavaḥ — derived from the sun-god.

devānīkaḥ — Devānīka; tataḥ — Kṣemadhanvovi; anīhaḥ — Devānīkovi se narodil syn jménem Anīha; pāriyātraḥ — Pāriyātra; atha — poté; tat- sutaḥ — syn Anīhy; tataḥ — Pāriyātrovi; balasthalaḥ — Balasthala; tasmāt — Balasthalovi; vajranābhaḥ — Vajranābha; arka-sambhavaḥ — narozený bohu Slunce.

Translation

Překlad

The son of Kṣemadhanvā was Devānīka, Devānīka’s son was Anīha, Anīha’s son was Pāriyātra, and Pāriyātra’s son was Balasthala. The son of Balasthala was Vajranābha, who was said to have been born from the effulgence of the sun-god.

Synem Kṣemadhanvy se stal Devānīka, ten měl za syna Anīhu, Anīha měl syna Pāriyātru a ten zase Balasthalu. Synem Balasthaly byl Vajranābha, o němž se říká, že se narodil ze záře boha Slunce.