Skip to main content

Text 15

Sloka 15

Devanagari

Dévanágarí

रणको भविता तस्मात् सुरथस्तनयस्तत: ।
सुमित्रो नाम निष्ठान्त एते बार्हद्ब‍लान्वया: ॥ १५ ॥

Text

Verš

raṇako bhavitā tasmāt
surathas tanayas tataḥ
sumitro nāma niṣṭhānta
ete bārhadbalānvayāḥ
raṇako bhavitā tasmāt
surathas tanayas tataḥ
sumitro nāma niṣṭhānta
ete bārhadbalānvayāḥ

Synonyms

Synonyma

raṇakaḥ — Raṇaka; bhavitā — will take birth; tasmāt — from Kṣudraka; surathaḥ — Suratha; tanayaḥ — the son; tataḥ — thereafter; sumitraḥ — Sumitra, the son of Suratha; nāma — by the name; niṣṭhā-antaḥ — the end of the dynasty; ete — all the above-mentioned kings; bārhadbala-anvayāḥ — in the dynasty of King Bṛhadbala.

raṇakaḥ — Raṇaka; bhavitā — narodí se; tasmāt — Kṣudrakovi; surathaḥ — Suratha; tanayaḥ — syn; tataḥ — poté; sumitraḥ — Sumitra, syn Surathy; nāma — jménem; niṣṭha-antaḥ — konec dynastie; ete — všichni výše uvedení králové; bārhadbala-anvayāḥ — v rodu krále Bṛhadbaly.

Translation

Překlad

From Kṣudraka will come Raṇaka, from Raṇaka will come Suratha, and from Suratha will come Sumitra, ending the dynasty. This is a description of the dynasty of Bṛhadbala.

Kṣudrakovi se narodí Raṇaka, Raṇakovi Suratha a Surathovi Sumitra, u něhož dynastie skončí. Tak vypadá popis Bṛhadbalova rodu.