Skip to main content

Text 13

Sloka 13

Devanagari

Dévanágarí

बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जय: ।
रणञ्जयस्तस्य सुत: सञ्जयो भविता तत: ॥ १३ ॥

Text

Verš

bṛhadrājas tu tasyāpi
barhis tasmāt kṛtañjayaḥ
raṇañjayas tasya sutaḥ
sañjayo bhavitā tataḥ
bṛhadrājas tu tasyāpi
barhis tasmāt kṛtañjayaḥ
raṇañjayas tasya sutaḥ
sañjayo bhavitā tataḥ

Synonyms

Synonyma

bṛhadrājaḥ — Bṛhadrāja; tu — but; tasya api — of Amitrajit; barhiḥ — Barhi; tasmāt — from Barhi; kṛtañjayaḥ — Kṛtañjaya; raṇañjayaḥ — Raṇañjaya; tasya — of Kṛtañjaya; sutaḥ — son; sañjayaḥ — Sañjaya; bhavitā — will take birth; tataḥ — from Raṇañjaya.

bṛhadrājaḥ — Bṛhadrāja; tu — avšak; tasya api — Amitrajita; barhiḥ — Barhi; tasmāt — Barhimu; kṛtañjayaḥ — Kṛtañjaya; raṇañjayaḥ — Raṇañjaya; tasya — Kṛtañjayův; sutaḥ — syn; sañjayaḥ — Sañjaya; bhavitā — narodí se; tataḥ — Raṇañjayovi.

Translation

Překlad

From Amitrajit will come a son named Bṛhadrāja, from Bṛhadrāja will come Barhi, and from Barhi will come Kṛtañjaya. The son of Kṛtañjaya will be known as Raṇañjaya, and from him will come a son named Sañjaya.

Amitrajit bude mít syna Bṛhadrāje, tomu se narodí Barhi a Barhimu Kṛtañjaya. Kṛtañjayův syn se bude jmenovat Raṇañjaya a jeho syn ponese jméno Sañjaya.