Skip to main content

Text 12

Text 12

Devanagari

Devanagari

भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्कर: ।
तस्यान्तरिक्षस्तत्पुत्र: सुतपास्तदमित्रजित् ॥ १२ ॥

Text

Texto

bhavitā marudevo ’tha
sunakṣatro ’tha puṣkaraḥ
tasyāntarikṣas tat-putraḥ
sutapās tad amitrajit
bhavitā marudevo ’tha
sunakṣatro ’tha puṣkaraḥ
tasyāntarikṣas tat-putraḥ
sutapās tad amitrajit

Synonyms

Palabra por palabra

bhavitā — will be born; marudevaḥ — Marudeva; atha — thereafter; sunakṣatraḥ — Sunakṣatra; atha — thereafter; puṣkaraḥ — Puṣkara, a son of Sunakṣatra; tasya — of Puṣkara; antarikṣaḥ — Antarikṣa; tat-putraḥ — his son; sutapāḥ — Sutapā; tat — from him; amitrajit — a son named Amitrajit.

bhavitā — nacerá; marudevaḥ — Marudeva; atha — a continuación; sunakṣatraḥ — Sunakṣatra; atha — a continuación; puṣkaraḥ — Puṣkara, un hijo de Sunakṣatra; tasya — de Puṣkara; antarikṣaḥ — Antarikṣa; tat-putraḥ — su hijo; sutapāḥ — Sutapā; tat — de él; amitrajit — un hijo llamado Amitrajit.

Translation

Traducción

Thereafter, from Supratīka will come Marudeva; from Marudeva, Sunakṣatra; from Sunakṣatra, Puṣkara; and from Puṣkara, Antarikṣa. The son of Antarikṣa will be Sutapā, and his son will be Amitrajit.

A continuación, de Supratīka nacerá Marudeva; de Marudeva, Sunakṣatra; de Sunakṣatra, Puṣkara; y de Puṣkara, Antarikṣa. El hijo de Antarikṣa será Sutapā, cuyo hijo será Amitrajit.