Skip to main content

Text 10

Sloka 10

Devanagari

Dévanágarí

ऊरुक्रिय: सुतस्तस्य वत्सवृद्धो भविष्यति ।
प्रतिव्योमस्ततो भानुर्दिवाको वाहिनीपति: ॥ १० ॥

Text

Verš

ūrukriyaḥ sutas tasya
vatsavṛddho bhaviṣyati
prativyomas tato bhānur
divāko vāhinī-patiḥ
ūrukriyaḥ sutas tasya
vatsavṛddho bhaviṣyati
prativyomas tato bhānur
divāko vāhinī-patiḥ

Synonyms

Synonyma

ūrukriyaḥ — Ūrukriya; sutaḥ — son; tasya — of Ūrukriya; vatsavṛddhaḥ — Vatsavṛddha; bhaviṣyati — will take birth; prativyomaḥ — Prativyoma; tataḥ — from Vatsavṛddha; bhānuḥ — (from Prativyoma) a son named Bhānu; divākaḥ — from Bhānu a son named Divāka; vāhinī-patiḥ — a great commander of soldiers.

ūrukriyaḥ — Ūrukriya; sutaḥ — syn; tasya — Ūrukriyův; vatsavṛddhaḥ — Vatsavṛddha; bhaviṣyati — narodí se; prativyomaḥ — Prativyoma; tataḥ — Vatsavṛddhovi; bhānuḥ — (Prativyomovi) syn jménem Bhānu; divākaḥ — Bhānuovi syn jménem Divāka; vāhinī-patiḥ — velký vojevůdce.

Translation

Překlad

The son of Bṛhadraṇa will be Ūrukriya, who will have a son named Vatsavṛddha. Vatsavṛddha will have a son named Prativyoma, and Prativyoma will have a son named Bhānu, from whom Divāka, a great commander of soldiers, will take birth.

Synem Bṛhadraṇy se stane Ūrukriya, jenž bude mít syna Vatsavṛddhu. Jeho syn se bude jmenovat Prativyoma. Jeho synem bude Bhānu, kterému se narodí Divāka, velký vojevůdce.