Skip to main content

Text 35

Text 35

Devanagari

Devanagari

तस्मिन्स भगवान् राम: स्‍निग्धया प्रिययेष्टया ।
रेमे स्वारामधीराणामृषभ: सीतया किल ॥ ३५ ॥

Text

Texto

tasmin sa bhagavān rāmaḥ
snigdhayā priyayeṣṭayā
reme svārāma-dhīrāṇām
ṛṣabhaḥ sītayā kila
tasmin sa bhagavān rāmaḥ
snigdhayā priyayeṣṭayā
reme svārāma-dhīrāṇām
ṛṣabhaḥ sītayā kila

Synonyms

Palabra por palabra

tasmin — in that celestial palace; saḥ — He; bhagavān — the Supreme Personality of Godhead; rāmaḥ — Lord Rāmacandra; snigdhayā — always pleased by her behavior; priyayā iṣṭayā — with His dearmost wife; reme — enjoyed; sva-ārāma — personal pleasure; dhīrāṇām — of the greatest learned persons; ṛṣabhaḥ — the chief; sītayā — with mother Sītā; kila — indeed.

tasmin — en ese palacio celestial; saḥ — Él; bhagavān — la Suprema Personalidad de Dios; rāmaḥ — el Señor Rāmacandra; snigdhayā — siempre complacido con el comportamiento de ella; priyayā iṣṭayā — con Su muy querida esposa; reme — disfrutó; sva-ārāma — placer personal; dhīrāṇām — de las personas más sabias y eruditas; ṛṣabhaḥ — el mejor; sītayā — con madre Sītā; kila — en verdad.

Translation

Traducción

Lord Rāmacandra, the Supreme Personality of Godhead, chief of the best learned scholars, resided in that palace with His pleasure potency, mother Sītā, and enjoyed complete peace.

El Señor Rāmacandra, la Suprema Personalidad de Dios, el mejor de los más sabios eruditos, vivió en ese palacio con Su potencia de placer, madre Sītā, y disfrutó de una paz completa.