Skip to main content

Text 35

Sloka 35

Devanagari

Dévanágarí

तस्मिन्स भगवान् राम: स्‍निग्धया प्रिययेष्टया ।
रेमे स्वारामधीराणामृषभ: सीतया किल ॥ ३५ ॥

Text

Verš

tasmin sa bhagavān rāmaḥ
snigdhayā priyayeṣṭayā
reme svārāma-dhīrāṇām
ṛṣabhaḥ sītayā kila
tasmin sa bhagavān rāmaḥ
snigdhayā priyayeṣṭayā
reme svārāma-dhīrāṇām
ṛṣabhaḥ sītayā kila

Synonyms

Synonyma

tasmin — in that celestial palace; saḥ — He; bhagavān — the Supreme Personality of Godhead; rāmaḥ — Lord Rāmacandra; snigdhayā — always pleased by her behavior; priyayā iṣṭayā — with His dearmost wife; reme — enjoyed; sva-ārāma — personal pleasure; dhīrāṇām — of the greatest learned persons; ṛṣabhaḥ — the chief; sītayā — with mother Sītā; kila — indeed.

tasmin — v tom nebeském paláci; saḥ — On; bhagavān — Nejvyšší Osobnost Božství; rāmaḥ — Pán Rāmacandra; snigdhayā — vždy potěšený jejím chováním; priyayā iṣṭayā — se svou milovanou manželkou; reme — vychutnával; sva-ārāma — osobní požitek; dhīrāṇām — z věhlasných učenců; ṛṣabhaḥ — nejlepší; sītayā — s matkou Sītou; kila — vskutku.

Translation

Překlad

Lord Rāmacandra, the Supreme Personality of Godhead, chief of the best learned scholars, resided in that palace with His pleasure potency, mother Sītā, and enjoyed complete peace.

Pán Rāmacandra, Nejvyšší Osobnost Božství, nejlepší z věhlasných učenců, sídlil v tomto paláci se svou energií blaženosti, matkou Sītou, a těšil se z naprostého pokoje.