Skip to main content

Texts 13-14

Texts 13-14

Devanagari

Devanagari

सुबाहु: श्रुतसेनश्च शत्रुघ्नस्य बभूवतु: ।
गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम् ॥ १३ ॥
तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् ।
शत्रुघ्नश्च मधो: पुत्रं लवणं नाम राक्षसम् ।
हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् ॥ १४ ॥

Text

Texto

subāhuḥ śrutasenaś ca
śatrughnasya babhūvatuḥ
gandharvān koṭiśo jaghne
bharato vijaye diśām
subāhuḥ śrutasenaś ca
śatrughnasya babhūvatuḥ
gandharvān koṭiśo jaghne
bharato vijaye diśām
tadīyaṁ dhanam ānīya
sarvaṁ rājñe nyavedayat
śatrughnaś ca madhoḥ putraṁ
lavaṇaṁ nāma rākṣasam
hatvā madhuvane cakre
mathurāṁ nāma vai purīm
tadīyaṁ dhanam ānīya
sarvaṁ rājñe nyavedayat
śatrughnaś ca madhoḥ putraṁ
lavaṇaṁ nāma rākṣasam
hatvā madhuvane cakre
mathurāṁ nāma vai purīm

Synonyms

Palabra por palabra

subāhuḥ — Subāhu; śrutasenaḥ — Śrutasena; ca — also; śatrughnasya — of Lord Śatrughna; babhūvatuḥ — were born; gandharvān — persons related with the Gandharvas, who are mostly pretenders; koṭiśaḥ — by the tens of millions; jaghne — killed; bharataḥ — Lord Bharata; vijaye — while conquering; diśām — all directions; tadīyam — of the Gandharvas; dhanam — riches; ānīya — bringing; sarvam — everything; rājñe — unto the King (Lord Rāmacandra); nyavedayat — offered; śatrughnaḥ — Śatrughna; ca — and; madhoḥ — of Madhu; putram — the son; lavaṇam — Lavaṇa; nāma — by the name; rākṣasam — a man-eater; hatvā — by killing; madhuvane — in the great forest known as Madhuvana; cakre — constructed; mathurām — Mathurā; nāma — by the name; vai — indeed; purīm — a great town.

subāhuḥ — Subāhu; śrutasenaḥ — Śrutasena; ca — también; śatrughnasya — del Señor Śatrughna; babhūvatuḥ — nacieron; gandharvān — a personas ligadas a los gandharvas, la mayoría de los cuales son falsarios; koṭiśaḥ — decenas de millones; jaghne — mató; bharataḥ — el Señor Bharata; vijaye — mientras conquistaba; diśām — todas las direcciones; tadīyam — de los gandharvas; dhanam — riquezas; ānīya — traer; sarvam — todo; rājñe — al rey (al Señor Rāmacandra); nyavedayat — ofreció; śatrughnaḥ — Śatrughna; ca — y; madhoḥ — de Madhu; putram — al hijo; lavaṇam — Lavaṇa; nāma — de nombre; rākṣasam — un caníbal; hatvā — por matar; madhuvane — en el gran bosque llamado Madhuvana; cakre — construyó; mathurām — Mathurā; nāma — llamada; vai — en verdad; purīm — una gran ciudad.

Translation

Traducción

Śatrughna had two sons, named Subāhu and Śrutasena. When Lord Bharata went to conquer all directions, He had to kill many millions of Gandharvas, who are generally pretenders. Taking all their wealth, He offered it to Lord Rāmacandra. Śatrughna also killed a Rākṣasa named Lavaṇa, who was the son of Madhu Rākṣasa. Thus He established in the great forest known as Madhuvana the town known as Mathurā.

Śatrughna tuvo dos hijos, Subāhu y Śrutasena. El Señor Bharata salió a conquistar todas las direcciones y tuvo que matar a muchos millones de gandharvas, que, por regla general, son falsarios. Quitándoles todas sus riquezas, Se las ofreció al Señor Rāmacandra. Śatrughna, por Su parte, mató al rākṣasa Lavaṇa, hijo del rākṣasa Madhu. Así fundó la ciudad de Mathurā en el gran bosque de Madhuvana.