Skip to main content

Text 12

Text 12

Devanagari

Devanagari

अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ ।
तक्ष: पुष्कल इत्यास्तां भरतस्य महीपते ॥ १२ ॥

Text

Texto

aṅgadaś citraketuś ca
lakṣmaṇasyātmajau smṛtau
takṣaḥ puṣkala ity āstāṁ
bharatasya mahīpate
aṅgadaś citraketuś ca
lakṣmaṇasyātmajau smṛtau
takṣaḥ puṣkala ity āstāṁ
bharatasya mahīpate

Synonyms

Palabra por palabra

aṅgadaḥ — Aṅgada; citraketuḥ — Citraketu; ca — also; lakṣmaṇasya — of Lord Lakṣmaṇa; ātmajau — two sons; smṛtau — were said to be; takṣaḥ — Takṣa; puṣkalaḥ — Puṣkala; iti — thus; āstām — were; bharatasya — of Lord Bharata; mahīpate — O King Parīkṣit.

aṅgadaḥ — Aṅgada; citraketuḥ — Citraketu; ca — también; lakṣmaṇasya — del Señor Lakṣmaṇa; ātmajau — dos hijos; smṛtau — se llamaron; takṣaḥ — Takṣa; puṣkalaḥ — Puṣkala; iti — así; āstām — fueron; bharatasya — del Señor Bharata; mahīpate — ¡oh, rey Parīkṣit!

Translation

Traducción

O Mahārāja Parīkṣit, Lord Lakṣmaṇa had two sons, named Aṅgada and Citraketu, and Lord Bharata also had two sons, named Takṣa and Puṣkala.

¡Oh, Mahārāja Parīkṣit!, el Señor Lakṣmaṇa tuvo dos hijos, Aṅgada y Citraketu; también el Señor Bharata tuvo dos hijos, que se llamaron Takṣa y Puṣkala.