Skip to main content

Text 12

Sloka 12

Devanagari

Dévanágarí

अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ ।
तक्ष: पुष्कल इत्यास्तां भरतस्य महीपते ॥ १२ ॥

Text

Verš

aṅgadaś citraketuś ca
lakṣmaṇasyātmajau smṛtau
takṣaḥ puṣkala ity āstāṁ
bharatasya mahīpate
aṅgadaś citraketuś ca
lakṣmaṇasyātmajau smṛtau
takṣaḥ puṣkala ity āstāṁ
bharatasya mahīpate

Synonyms

Synonyma

aṅgadaḥ — Aṅgada; citraketuḥ — Citraketu; ca — also; lakṣmaṇasya — of Lord Lakṣmaṇa; ātmajau — two sons; smṛtau — were said to be; takṣaḥ — Takṣa; puṣkalaḥ — Puṣkala; iti — thus; āstām — were; bharatasya — of Lord Bharata; mahīpate — O King Parīkṣit.

aṅgadaḥ — Aṅgada; citraketuḥ — Citraketu; ca — také; lakṣmaṇasya — Pána Lakṣmaṇa; ātmajau — dva synové; smṛtau — říkalo se jim; takṣaḥ — Takṣa; puṣkalaḥ — Puṣkala; iti — takto; āstām — byli; bharatasya — Pána Bharaty; mahīpate — ó králi Parīkṣite.

Translation

Překlad

O Mahārāja Parīkṣit, Lord Lakṣmaṇa had two sons, named Aṅgada and Citraketu, and Lord Bharata also had two sons, named Takṣa and Puṣkala.

Ó Mahārāji Parīkṣite, Pán Lakṣmaṇa měl dva syny jménem Aṅgada a Citraketu a Pán Bharata měl rovněž dva syny, kteří se jmenovali Takṣa a Puṣkala.