Skip to main content

Text 24

Text 24

Devanagari

Devanagari

ततो निष्क्रम्य लङ्काया यातुधान्य: सहस्रश: ।
मन्दोदर्या समं तत्र प्ररुदन्त्य उपाद्रवन् ॥ २४ ॥

Text

Texto

tato niṣkramya laṅkāyā
yātudhānyaḥ sahasraśaḥ
mandodaryā samaṁ tatra
prarudantya upādravan
tato niṣkramya laṅkāyā
yātudhānyaḥ sahasraśaḥ
mandodaryā samaṁ tatra
prarudantya upādravan

Synonyms

Palabra por palabra

tataḥ — thereafter; niṣkramya — coming out; laṅkāyāḥ — from Laṅkā; yātudhānyaḥ — the wives of the Rākṣasas; sahasraśaḥ — by thousands and thousands; mandodaryā — headed by Mandodarī, the wife of Rāvaṇa; samam — with; tatra — there; prarudantyaḥ — crying in lamentation; upādravan — came near (their dead husbands).

tataḥ — a continuación; niṣkramya — salir; laṅkāyāḥ — de Laṅkā; yātudhānyaḥ — las esposas de los rākṣasas; sahasraśaḥ — muchos miles; mandodaryā — con la esposa de Rāvaṇa, Mandodarī, al frente; samam — con; tatra — allí; prarudantyaḥ — llorando lamentándose; upādravan — se acercaron (a sus maridos muertos).

Translation

Traducción

Thereafter, all the women whose husbands had fallen in the battle, headed by Mandodarī, the wife of Rāvaṇa, came out of Laṅkā. Continuously crying, they approached the dead bodies of Rāvaṇa and the other Rākṣasas.

A continuación, todas las mujeres cuyos esposos habían muerto en el campo de batalla salieron de Laṅkā acompañando a Mandodarī, la esposa de Rāvaṇa. Llorando sin cesar, se acercaron a los cuerpos inertes de Rāvaṇa y los demás rākṣasas.