Skip to main content

Text 24

Sloka 24

Devanagari

Dévanágarí

ततो निष्क्रम्य लङ्काया यातुधान्य: सहस्रश: ।
मन्दोदर्या समं तत्र प्ररुदन्त्य उपाद्रवन् ॥ २४ ॥

Text

Verš

tato niṣkramya laṅkāyā
yātudhānyaḥ sahasraśaḥ
mandodaryā samaṁ tatra
prarudantya upādravan
tato niṣkramya laṅkāyā
yātudhānyaḥ sahasraśaḥ
mandodaryā samaṁ tatra
prarudantya upādravan

Synonyms

Synonyma

tataḥ — thereafter; niṣkramya — coming out; laṅkāyāḥ — from Laṅkā; yātudhānyaḥ — the wives of the Rākṣasas; sahasraśaḥ — by thousands and thousands; mandodaryā — headed by Mandodarī, the wife of Rāvaṇa; samam — with; tatra — there; prarudantyaḥ — crying in lamentation; upādravan — came near (their dead husbands).

tataḥ — potom; niṣkramya — když vyrazily; laṅkāyāḥ — z Laṅky; yātudhānyaḥ — ženy Rākṣasů; sahasraśaḥ — po tisících; mandodaryā — vedené Mandodarī, ženou Rāvaṇy; samam — s; tatra — tam; prarudantyaḥ — s usedavým pláčem; upādravan — přistoupily (ke svým mrtvým manželům).

Translation

Překlad

Thereafter, all the women whose husbands had fallen in the battle, headed by Mandodarī, the wife of Rāvaṇa, came out of Laṅkā. Continuously crying, they approached the dead bodies of Rāvaṇa and the other Rākṣasas.

Poté vyšly z Laṅky všechny ženy, jejichž manželé padli v tomto boji, vedené Mandodarī, manželkou Rāvaṇy a s usedavým pláčem přistoupily k mrtvým tělům Rāvaṇy a ostatních Rākṣasů.