Skip to main content

Text 31

Text 31

Devanagari

Devanagari

ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयो: ।
निवृत्ता: प्रययुस्तस्मान्नरनारायणाश्रमम् ॥ ३१ ॥

Text

Texto

ṛṣayo ’pi tayor vīkṣya
prasaṅgaṁ ramamāṇayoḥ
nivṛttāḥ prayayus tasmān
nara-nārāyaṇāśramam
ṛṣayo ’pi tayor vīkṣya
prasaṅgaṁ ramamāṇayoḥ
nivṛttāḥ prayayus tasmān
nara-nārāyaṇāśramam

Synonyms

Palabra por palabra

ṛṣayaḥ — all the great saintly persons; api — also; tayoḥ — of both of them; vīkṣya — seeing; prasaṅgam — engagement in sexual matters; ramamāṇayoḥ — who were enjoying in that way; nivṛttāḥ — desisted from going further; prayayuḥ — immediately departed; tasmāt — from that place; nara-nārāyaṇa-āśramam — to the āśrama of Nara-Nārāyaṇa.

ṛṣayaḥ — todas las grandes personas santas; api — también; tayoḥ — de ambos; vīkṣya — al ver; prasaṅgam — ocupaciones sexuales; ramamāṇayoḥ — que estaban disfrutando de ese modo; nivṛttāḥ — renunciaron a seguir adelante; prayayuḥ — partieron inmediatamente; tasmāt — de aquel lugar; nara-nārāyaṇa-āśramam — al āśrama de Nara-Nārāyaṇa.

Translation

Traducción

Seeing Lord Śiva and Pārvatī engaged in sexual affairs, all the great saintly persons immediately desisted from going further and departed for the āśrama of Nara-Nārāyaṇa.

Al ver al Señor Śiva y Pārvatī dedicados a la vida sexual, las grandes personas santas renunciaron a seguir adelante y partieron hacia el āśrama de Nara-Nārāyaṇa.