Skip to main content

Text 22

Text 22

Devanagari

Devanagari

तस्मै कामवरं तुष्टो भगवान् हरिरीश्वर: ।
ददाविलाभवत् तेन सुद्युम्न: पुरुषर्षभ: ॥ २२ ॥

Text

Texto

tasmai kāma-varaṁ tuṣṭo
bhagavān harir īśvaraḥ
dadāv ilābhavat tena
sudyumnaḥ puruṣarṣabhaḥ
tasmai kāma-varaṁ tuṣṭo
bhagavān harir īśvaraḥ
dadāv ilābhavat tena
sudyumnaḥ puruṣarṣabhaḥ

Synonyms

Palabra por palabra

tasmai — unto him (Vasiṣṭha); kāma-varam — the desired benediction; tuṣṭaḥ — being pleased; bhagavān — the Supreme Personality; hariḥ īśvaraḥ — the supreme controller, the Lord; dadau — gave; ilā — the girl, Ilā; abhavat — became; tena — because of this benediction; sudyumnaḥ — by the name Sudyumna; puruṣa-ṛṣabhaḥ — a nice male.

tasmai — a él (a Vasiṣṭha); kāma-varam — la bendición deseada; tuṣṭaḥ — complacido; bhagavān — la Suprema Personalidad de Dios; hariḥ īśvaraḥ — el controlador supremo, el Señor; dadau — dio; ilā — la muchacha, Ilā; abhavat — se volvió; tena — debido a esa bendición; sudyumnaḥ — llamado Sudyumna; puruṣa-ṛṣabhaḥ — un hermoso varón.

Translation

Traducción

The Supreme Personality of Godhead, the supreme controller, being pleased with Vasiṣṭha, gave him the benediction he desired. Thus Ilā was transformed into a very fine male named Sudyumna.

Complacido con Vasiṣṭha, la Suprema Personalidad de Dios, el controlador supremo, le dio la bendición que deseaba. De ese modo, Ilā se transformó en un varón muy hermoso llamado Sudyumna.