Skip to main content

Text 22

Sloka 22

Devanagari

Dévanágarí

तस्मै कामवरं तुष्टो भगवान् हरिरीश्वर: ।
ददाविलाभवत् तेन सुद्युम्न: पुरुषर्षभ: ॥ २२ ॥

Text

Verš

tasmai kāma-varaṁ tuṣṭo
bhagavān harir īśvaraḥ
dadāv ilābhavat tena
sudyumnaḥ puruṣarṣabhaḥ
tasmai kāma-varaṁ tuṣṭo
bhagavān harir īśvaraḥ
dadāv ilābhavat tena
sudyumnaḥ puruṣarṣabhaḥ

Synonyms

Synonyma

tasmai — unto him (Vasiṣṭha); kāma-varam — the desired benediction; tuṣṭaḥ — being pleased; bhagavān — the Supreme Personality; hariḥ īśvaraḥ — the supreme controller, the Lord; dadau — gave; ilā — the girl, Ilā; abhavat — became; tena — because of this benediction; sudyumnaḥ — by the name Sudyumna; puruṣa-ṛṣabhaḥ — a nice male.

tasmai — jemu (Vasiṣṭhovi); kāma-varam — žádané požehnání; tuṣṭaḥ — potěšený; bhagavān — Nejvyšší Pán; hariḥ īśvaraḥ — svrchovaný vládce; dadau — dal; ilā — dívka, Ilā; abhavat — stala se; tena — díky tomuto požehnání; sudyumnaḥ — jménem Sudyumna; puruṣa-ṛṣabhaḥ — pohledným mužem.

Translation

Překlad

The Supreme Personality of Godhead, the supreme controller, being pleased with Vasiṣṭha, gave him the benediction he desired. Thus Ilā was transformed into a very fine male named Sudyumna.

Svrchovaný vládce, Nejvyšší Osobnost Božství, byl s Vasiṣṭhou spokojen a dal mu požehnání, které si přál. Ilā se tak proměnila ve sličného muže, jenž dostal jméno Sudyumna.