Skip to main content

Text 21

Text 21

Devanagari

Devanagari

एवं व्यवसितो राजन् भगवान् स महायशा: ।
अस्तौषीदादिपुरुषमिलाया: पुंस्त्वकाम्यया ॥ २१ ॥

Text

Texto

evaṁ vyavasito rājan
bhagavān sa mahā-yaśāḥ
astauṣīd ādi-puruṣam
ilāyāḥ puṁstva-kāmyayā
evaṁ vyavasito rājan
bhagavān sa mahā-yaśāḥ
astauṣīd ādi-puruṣam
ilāyāḥ puṁstva-kāmyayā

Synonyms

Palabra por palabra

evam — thus; vyavasitaḥ — deciding; rājan — O King Parīkṣit; bhagavān — the most powerful; saḥ — Vasiṣṭha; mahā-yaśāḥ — very famous; astauṣīt — offered prayers; ādi-puruṣam — unto the Supreme Person, Lord Viṣṇu; ilāyāḥ — of Ilā; puṁstva-kāmyayā — for the transformation into a male.

evam — así; vyavasitaḥ — decidiendo; rājan — ¡oh, rey Parīkṣit!; bhagavān — el muy poderoso; saḥ — Vasiṣṭha; mahā-yaśāḥ — muy famoso; astauṣīt — ofreció oraciones; ādi-puruṣam — a la Persona Suprema, el Señor Viṣṇu; ilāyāḥ — de Ilā; puṁstva-kāmyayā — para la transformación en varón.

Translation

Traducción

Śukadeva Gosvāmī said: O King Parīkṣit, after the most famous and powerful Vasiṣṭha made this decision, he offered prayers to the Supreme Person, Viṣṇu, to transform Ilā into a male.

Śukadeva Gosvāmī dijo: ¡Oh, rey Parīkṣit!, después de tomar esa decisión, el muy famoso y poderoso Vasiṣṭha ofreció oraciones a Viṣṇu, la Persona Suprema, para que transformase a Ilā en un varón.