Skip to main content

Text 21

Sloka 21

Devanagari

Dévanágarí

एवं व्यवसितो राजन् भगवान् स महायशा: ।
अस्तौषीदादिपुरुषमिलाया: पुंस्त्वकाम्यया ॥ २१ ॥

Text

Verš

evaṁ vyavasito rājan
bhagavān sa mahā-yaśāḥ
astauṣīd ādi-puruṣam
ilāyāḥ puṁstva-kāmyayā
evaṁ vyavasito rājan
bhagavān sa mahā-yaśāḥ
astauṣīd ādi-puruṣam
ilāyāḥ puṁstva-kāmyayā

Synonyms

Synonyma

evam — thus; vyavasitaḥ — deciding; rājan — O King Parīkṣit; bhagavān — the most powerful; saḥ — Vasiṣṭha; mahā-yaśāḥ — very famous; astauṣīt — offered prayers; ādi-puruṣam — unto the Supreme Person, Lord Viṣṇu; ilāyāḥ — of Ilā; puṁstva-kāmyayā — for the transformation into a male.

evam — takto; vyavasitaḥ — když se rozhodl; rājan — ó králi Parīkṣite; bhagavān — nejmocnější; saḥ — Vasiṣṭha; mahā-yaśāḥ — velice slavný; astauṣīt — modlil se; ādi-puruṣam — k Nejvyšší Osobě, Pánu Viṣṇuovi; ilāyāḥ — Ilā; puṁstva-kāmyayā — aby se změnila v muže.

Translation

Překlad

Śukadeva Gosvāmī said: O King Parīkṣit, after the most famous and powerful Vasiṣṭha made this decision, he offered prayers to the Supreme Person, Viṣṇu, to transform Ilā into a male.

Śukadeva Gosvāmī řekl: Ó králi Parīkṣite, poté, co mocný a slavný Vasiṣṭha učinil toto rozhodnutí, modlil se k Nejvyšší Osobě, Viṣṇuovi, aby Ilu proměnil v muže.