Skip to main content

Texts 2-3

Sloka 2-3

Devanagari

Dévanágarí

योऽसौ सत्यव्रतो नाम राजर्षिर्द्रविडेश्वर: ।
ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवया ॥ २ ॥
स वै विवस्वत: पुत्रो मनुरासीदिति श्रुतम् ।
त्वत्तस्तस्य सुता:प्रोक्ता इक्ष्वाकुप्रमुखा नृपा: ॥ ३ ॥

Text

Verš

yo ’sau satyavrato nāma
rājarṣir draviḍeśvaraḥ
jñānaṁ yo ’tīta-kalpānte
lebhe puruṣa-sevayā
yo ’sau satyavrato nāma
rājarṣir draviḍeśvaraḥ
jñānaṁ yo ’tīta-kalpānte
lebhe puruṣa-sevayā
sa vai vivasvataḥ putro
manur āsīd iti śrutam
tvattas tasya sutāḥ proktā
ikṣvāku-pramukhā nṛpāḥ
sa vai vivasvataḥ putro
manur āsīd iti śrutam
tvattas tasya sutāḥ proktā
ikṣvāku-pramukhā nṛpāḥ

Synonyms

Synonyma

yaḥ asau — he who was known; satyavrataḥ — Satyavrata; nāma — by the name; rāja-ṛṣiḥ — the saintly king; draviḍa-īśvaraḥ — the ruler of the Draviḍa countries; jñānam — knowledge; yaḥ — one who; atīta-kalpa-ante — at the end of the period of the last Manu, or at the end of the last millennium; lebhe — received; puruṣa-sevayā — by rendering service to the Supreme Personality of Godhead; saḥ — he; vai — indeed; vivasvataḥ — of Vivasvān; putraḥ — son; manuḥ āsīt — became the Vaivasvata Manu; iti — thus; śrutam — I have already heard; tvattaḥ — from you; tasya — his; sutāḥ — sons; proktāḥ — have been explained; ikṣvāku-pramukhāḥ — headed by Ikṣvāku; nṛpāḥ — many kings.

yaḥ asau — ten, kdo byl známý; satyavrataḥ — Satyavrata; nāma — pod jménem; rāja-ṛṣiḥ — svatý král; draviḍa-īśvaraḥ — vládce oblasti Draviḍa; jñānam — poznání; yaḥ — ten, kdo; atīta-kalpa-ante — na konci éry posledního Manua neboli na konci posledního věku; lebhe — získal; puruṣa- sevayā — službou Nejvyšší Osobnosti Božství; saḥ — on; vai — vskutku; vivasvataḥ — Vivasvāna; putraḥ — syn; manuḥ āsīt — stal se Vaivasvatou Manuem; iti — takto; śrutam — slyšel jsem; tvattaḥ — od tebe; tasya — jeho; sutāḥ — synové; proktāḥ — byli představeni; ikṣvāku-pramukhāḥ — vedení Ikṣvākuem; nṛpāḥ — mnozí králové.

Translation

Překlad

Satyavrata, the saintly king of Draviḍadeśa who received spiritual knowledge at the end of the last millennium by the grace of the Supreme, later became Vaivasvata Manu, the son of Vivasvān, in the next manvantara [period of Manu]. I have received this knowledge from you. I also understand that such kings as Ikṣvāku were his sons, as you have already explained.

“Satyavrata, svatý král Draviḍadeśe, který na konci minulého věku získal milostí Nejvyššího duchovní poznání, se později — v další manvantaře — stal Vaivasvatou Manuem, synem Vivasvāna. To jsem se od tebe již dozvěděl. Z tvého vysvětlení také chápu, že králové, jako například Ikṣvāku, byli jeho synové.”