Skip to main content

Text 19

Sloka 19

Devanagari

Dévanágarí

निशम्य तद् वचस्तस्य भगवान् प्रपितामह: ।
होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् ॥ १९ ॥

Text

Verš

niśamya tad vacas tasya
bhagavān prapitāmahaḥ
hotur vyatikramaṁ jñātvā
babhāṣe ravi-nandanam
niśamya tad vacas tasya
bhagavān prapitāmahaḥ
hotur vyatikramaṁ jñātvā
babhāṣe ravi-nandanam

Synonyms

Synonyma

niśamya — after hearing; tat vacaḥ — those words; tasya — of him (Manu); bhagavān — the most powerful; prapitāmahaḥ — the great-grandfather Vasiṣṭha; hotuḥ vyatikramam — discrepancy on the part of the hotā priest; jñātvā — understanding; babhāṣe — spoke; ravi-nandanam — unto Vaivasvata Manu, son of the sun-god.

niśamya — poté, co si vyslechl; tat vacaḥ — tato slova; tasya — jeho (Manua); bhagavān — ze všech nejmocnější; prapitāmahaḥ — praděd Vasiṣṭha; hotuḥ vyatikramam — chybu kněze hotā; jñātvā — chápající; babhāṣe — promluvil; ravi-nandanam — k Vaivasvatovi Manuovi, synu boha Slunce.

Translation

Překlad

The most powerful great-grandfather Vasiṣṭha, after hearing these words of Manu, understood the discrepancy on the part of the priest. Thus he spoke as follows to the son of the sun-god.

Poté, co mocný praděd Vasiṣṭha vyslechl tato Manuova slova, pochopil, jaké chyby se kněz dopustil. Promluvil tedy k synu boha Slunce.