Skip to main content

Text 41

Sloka 41

Devanagari

Dévanágarí

श्रीशुक उवाच
एवमामन्‍त्र्य भगवान्भवानीं विश्वभावन: ।
तद् विषं जग्धुमारेभे प्रभावज्ञान्वमोदत ॥ ४१ ॥

Text

Verš

śrī-śuka uvāca
evam āmantrya bhagavān
bhavānīṁ viśva-bhāvanaḥ
tad viṣaṁ jagdhum ārebhe
prabhāva-jñānvamodata
śrī-śuka uvāca
evam āmantrya bhagavān
bhavānīṁ viśva-bhāvanaḥ
tad viṣaṁ jagdhum ārebhe
prabhāva-jñānvamodata

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; evam — in this way; āmantrya — addressing; bhagavān — Lord Śiva; bhavānīm — Bhavānī; viśva-bhāvanaḥ — the well-wisher of all the universe; tat viṣam — that poison; jagdhum — to drink; ārebhe — began; prabhāva-jñā — mother Bhavānī, who perfectly knew the capability of Lord Śiva; anvamodata — gave her permission.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; evam — takto; āmantrya — když oslovil; bhagavān — Pán Śiva; bhavānīm — Bhavānī; viśva- bhāvanaḥ — dobrodinec celého vesmíru; tat viṣam — ten jed; jagdhum — pít; ārebhe — začal; prabhāva-jñā — matka Bhavānī, která dobře znala schopnosti Pána Šivy; anvamodata — dala své svolení.

Translation

Překlad

Śrīla Śukadeva Gosvāmī continued: After informing Bhavānī in this way, Lord Śiva began to drink the poison, and Bhavānī, who knew perfectly well the capabilities of Lord Śiva, gave him her permission to do so.

Śrīla Śukadeva Gosvāmī pokračoval: Poté, co Pán Śiva takto zpravil Bhavānī o vzniklé situaci, začal pít jed a Bhavānī, která dobře znala jeho schopnosti, mu dala své svolení.