Skip to main content

Text 30

Text 30

Devanagari

Devanagari

महेन्द्र: श्लक्ष्णया वाचा सान्‍त्वयित्वा महामति: ।
अभ्यभाषत तत् सर्वं शिक्षितं पुरुषोत्तमात् ॥ ३० ॥

Text

Texto

mahendraḥ ślakṣṇayā vācā
sāntvayitvā mahā-matiḥ
abhyabhāṣata tat sarvaṁ
śikṣitaṁ puruṣottamāt
mahendraḥ ślakṣṇayā vācā
sāntvayitvā mahā-matiḥ
abhyabhāṣata tat sarvaṁ
śikṣitaṁ puruṣottamāt

Synonyms

Palabra por palabra

mahā-indraḥ — the King of heaven, Indra; ślakṣṇayā — very mild; vācā — by words; sāntvayitvā — pleasing Bali Mahārāja very much; mahā-matiḥ — the most intelligent person; abhyabhāṣata — addressed; tat — that; sarvam — everything; śikṣitam — that was learned; puruṣa-uttamāt — from Lord Viṣṇu.

mahā-indraḥ — el rey del cielo, Indra; ślakṣṇayā — muy afables; vācā — con palabras; sāntvayitvā — complaciendo mucho a Bali Mahārāja; mahā-matiḥ — la muy inteligente persona; abhyabhāṣata — se dirigió; tat — eso; sarvam — todo; śikṣitam — lo que había escuchado; puruṣa-uttamāt — del Señor Viṣṇu.

Translation

Traducción

After pleasing Bali Mahārāja with mild words, Lord Indra, the King of the demigods, who was most intelligent, very politely submitted all the proposals he had learned from the Supreme Personality of Godhead, Lord Viṣṇu.

Tras complacer a Bali Mahārāja con palabras afables, el muy inteligente Señor Indra, el rey de los semidioses, le presentó, con suma cortesía, todas las propuestas que la Suprema Personalidad de Dios, el Señor Viṣṇu, les había aconsejado.