Skip to main content

Text 30

Sloka 30

Devanagari

Dévanágarí

महेन्द्र: श्लक्ष्णया वाचा सान्‍त्वयित्वा महामति: ।
अभ्यभाषत तत् सर्वं शिक्षितं पुरुषोत्तमात् ॥ ३० ॥

Text

Verš

mahendraḥ ślakṣṇayā vācā
sāntvayitvā mahā-matiḥ
abhyabhāṣata tat sarvaṁ
śikṣitaṁ puruṣottamāt
mahendraḥ ślakṣṇayā vācā
sāntvayitvā mahā-matiḥ
abhyabhāṣata tat sarvaṁ
śikṣitaṁ puruṣottamāt

Synonyms

Synonyma

mahā-indraḥ — the King of heaven, Indra; ślakṣṇayā — very mild; vācā — by words; sāntvayitvā — pleasing Bali Mahārāja very much; mahā-matiḥ — the most intelligent person; abhyabhāṣata — addressed; tat — that; sarvam — everything; śikṣitam — that was learned; puruṣa-uttamāt — from Lord Viṣṇu.

mahā-indraḥ — král nebes Indra; ślakṣṇayā — velice uhlazenými; vācā — slovy; sāntvayitvā — když potěšil Baliho Mahārāje; mahā-matiḥ — nejinteligentnější osoba; abhyabhāṣata — oslovil; tat — to; sarvam — vše; śikṣitam — co se naučil; puruṣa-uttamāt — od Pána Viṣṇua.

Translation

Překlad

After pleasing Bali Mahārāja with mild words, Lord Indra, the King of the demigods, who was most intelligent, very politely submitted all the proposals he had learned from the Supreme Personality of Godhead, Lord Viṣṇu.

Poté, co Pán Indra, král polobohů, který byl nanejvýš inteligentní, potěšil Baliho Mahārāje vybranými slovy, zdvořile představil všechny návrhy, které vyslechl od Nejvyšší Osobnosti Božství, Pána Viṣṇua.