Skip to main content

Text 27

Sloka 27

Devanagari

Dévanágarí

अथ तस्मै भगवते नमस्कृत्य पितामह: ।
भवश्च जग्मतु: स्वं स्वं धामोपेयुर्बलिं सुरा: ॥ २७ ॥

Text

Verš

atha tasmai bhagavate
namaskṛtya pitāmahaḥ
bhavaś ca jagmatuḥ svaṁ svaṁ
dhāmopeyur baliṁ surāḥ
atha tasmai bhagavate
namaskṛtya pitāmahaḥ
bhavaś ca jagmatuḥ svaṁ svaṁ
dhāmopeyur baliṁ surāḥ

Synonyms

Synonyma

atha — after this; tasmai — unto Him; bhagavate — unto the Supreme Personality of Godhead; namaskṛtya — offering obeisances; pitā-mahaḥ — Lord Brahmā; bhavaḥ ca — as well as Lord Śiva; jagmatuḥ — returned; svam svam — to their own; dhāma — abodes; upeyuḥ — approached; balim — King Bali; surāḥ — all the other demigods.

atha — poté; tasmai — Jemu; bhagavate — Nejvyšší Osobnosti Božství; namaskṛtya — když složili poklony; pitā-mahaḥ — Pán Brahmā; bhavaḥ ca — a rovněž Pán Śiva; jagmatuḥ — vrátili se; svam svam — do svých; dhāma — sídel; upeyuḥ — vyhledali; balim — krále Baliho; surāḥ — všichni ostatní polobozi.

Translation

Překlad

Then Lord Brahmā and Lord Śiva, after offering their respectful obeisances to the Lord, returned to their abodes. All the demigods then approached Mahārāja Bali.

Poté Pán Brahmā a Pán Śiva složili Pánu uctivé poklony a vrátili se do svých sídel. Všichni ostatní polobozi šli za Mahārājem Balim.