Skip to main content

Text 24

Sloka 24

Devanagari

Dévanágarí

यूयं तदनुमोदध्वं यदिच्छन्त्यसुरा: सुरा: ।
न संरम्भेण सिध्यन्ति सर्वार्था: सान्‍त्वया यथा ॥ २४ ॥

Text

Verš

yūyaṁ tad anumodadhvaṁ
yad icchanty asurāḥ surāḥ
na saṁrambheṇa sidhyanti
sarvārthāḥ sāntvayā yathā
yūyaṁ tad anumodadhvaṁ
yad icchanty asurāḥ surāḥ
na saṁrambheṇa sidhyanti
sarvārthāḥ sāntvayā yathā

Synonyms

Synonyma

yūyam — all of you; tat — that; anumodadhvam — should accept; yat — whatever; icchanti — they desire; asurāḥ — the demons; surāḥ — O demigods; na — not; saṁrambheṇa — by being agitated in anger; sidhyanti — are very successful; sarva-arthāḥ — all desired ends; sāntvayā — by peaceful execution; yathā — as.

yūyam — vy všichni; tat — to; anumodadhvam — měli byste přijmout; yat — cokoliv; icchanti — přejí si; asurāḥ — démoni; surāḥ — ó polobozi; na — ne; saṁrambheṇa — hněvivým vzrušením; sidhyanti — jsou úspěšné; sarva-arthāḥ — všechny vytoužené cíle; sāntvayā — poklidným vykonáváním; yathā — jako.

Translation

Překlad

My dear demigods, with patience and peace everything can be done, but if one is agitated by anger, the goal is not achieved. Therefore, whatever the demons ask, agree to their proposal.

Moji milí polobozi, všeho lze dosáhnout trpělivostí a klidem, ale ten, kdo je rozrušený zlobou, svého cíle nedosáhne. Proto souhlaste se vším, co budou démoni požadovat.