Skip to main content

Text 21

Sloka 21

Devanagari

Dévanágarí

अमृतोत्पादने यत्न: क्रियतामविलम्बितम् ।
यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तोऽमरो भवेत् ॥ २१ ॥

Text

Verš

amṛtotpādane yatnaḥ
kriyatām avilambitam
yasya pītasya vai jantur
mṛtyu-grasto ’maro bhavet
amṛtotpādane yatnaḥ
kriyatām avilambitam
yasya pītasya vai jantur
mṛtyu-grasto ’maro bhavet

Synonyms

Synonyma

amṛta-utpādane — in generating nectar; yatnaḥ — endeavor; kriyatām — do; avilambitam — without delay; yasya — of which nectar; pītasya — anyone who drinks; vai — indeed; jantuḥ — living entity; mṛtyu-grastaḥ — although in imminent danger of death; amaraḥ — immortal; bhavet — can become.

amṛta-utpādane — při vytváření nektaru; yatnaḥ — úsilí; kriyatām — konejte; avilambitam — neprodleně; yasya — jehož (tohoto nektaru); pītasya — každý, kdo se napije; vai — vskutku; jantuḥ — živá bytost; mṛtyu- grastaḥ — ačkoliv bezprostředně ohrožena smrtí; amaraḥ — nesmrtelnou; bhavet — může se stát.

Translation

Překlad

Immediately endeavor to produce nectar, which a person who is about to die may drink to become immortal.

Okamžitě začněte usilovat o vytvoření nektaru, jehož se může umírající napít, a stát se nesmrtelným.