Skip to main content

Text 9

Text 9

Devanagari

Devanagari

तत्रापि देवसम्भूत्यां वैराजस्याभवत् सुत: ।
अजितो नाम भगवानंशेन जगत: पति: ॥ ९ ॥

Text

Texto

tatrāpi devasambhūtyāṁ
vairājasyābhavat sutaḥ
ajito nāma bhagavān
aṁśena jagataḥ patiḥ
tatrāpi devasambhūtyāṁ
vairājasyābhavat sutaḥ
ajito nāma bhagavān
aṁśena jagataḥ patiḥ

Synonyms

Palabra por palabra

tatra api — again in that sixth manvantara; devasambhūtyām — by Devasambhūti; vairājasya — by her husband, Vairāja; abhavat — there was; sutaḥ — a son; ajitaḥ nāma — by the name Ajita; bhagavān — the Supreme Personality of Godhead; aṁśena — partially; jagataḥ patiḥ — the master of the universe.

tatra api — también en el sexto manvantara; devasambhūtyām — por Deva-sambhūti; vairājasya — por su esposo, Vairāja; abhavat — hubo; sutaḥ — un hijo; ajitaḥ nāma — llamado Ajita; bhagavān — la Suprema Personalidad de Dios; aṁśena — parcialmente; jagataḥ patiḥ — el amo del universo.

Translation

Traducción

In this sixth manvantara millennium, Lord Viṣṇu, the master of the universe, appeared in His partial expansion. He was begotten by Vairāja in the womb of his wife, Devasambhūti, and His name was Ajita.

En el sexto milenio manvantara, el Señor Viṣṇu, el amo del universo, advino en forma de Su expansión parcial. Fue engendrado por Vairāja en el vientre de su esposa, Devasambhūti, y Su nombre fue Ajita.