Skip to main content

Text 7

Text 7

Devanagari

Devanagari

षष्ठश्च चक्षुष: पुत्रश्चाक्षुषो नाम वै मनु: ।
पूरुपूरुषसुद्युम्नप्रमुखाश्चाक्षुषात्मजा: ॥ ७ ॥

Text

Texto

ṣaṣṭhaś ca cakṣuṣaḥ putraś
cākṣuṣo nāma vai manuḥ
pūru-pūruṣa-sudyumna-
pramukhāś cākṣuṣātmajāḥ
ṣaṣṭhaś ca cakṣuṣaḥ putraś
cākṣuṣo nāma vai manuḥ
pūru-pūruṣa-sudyumna-
pramukhāś cākṣuṣātmajāḥ

Synonyms

Palabra por palabra

ṣaṣṭhaḥ — the sixth; ca — and; cakṣuṣaḥ — of Cakṣu; putraḥ — the son; cākṣuṣaḥ — Cākṣuṣa; nāma — named; vai — indeed; manuḥ — Manu; pūru — Pūru; pūruṣa — Pūruṣa; sudyumna — Sudyumna; pramukhāḥ — headed by; cākṣuṣa-ātma-jāḥ — the sons of Cākṣuṣa.

ṣaṣṭhaḥ — el sexto; ca — y; cakṣuṣaḥ — de Cakṣu; putraḥ — el hijo; cākṣuṣaḥ — Cākṣuṣa; nāma — llamado; vai — en verdad; manuḥ — manu; pūru — Pūru; pūruṣa — Pūruṣa; sudyumna — Sudyumna; pramukhāḥ — encabezados por; cākṣuṣa-ātma-jāḥ — los hijos de Cākṣuṣa.

Translation

Traducción

The son of Cakṣu known as Cākṣuṣa was the sixth Manu. He had many sons, headed by Pūru, Pūruṣa and Sudyumna.

Cākṣuṣa, el hijo de Cakṣu, fue el sexto manu. Tuvo muchos hijos; los principales fueron Pūru, Pūruṣa y Sudyumna.