Skip to main content

Text 7

Sloka 7

Devanagari

Dévanágarí

षष्ठश्च चक्षुष: पुत्रश्चाक्षुषो नाम वै मनु: ।
पूरुपूरुषसुद्युम्नप्रमुखाश्चाक्षुषात्मजा: ॥ ७ ॥

Text

Verš

ṣaṣṭhaś ca cakṣuṣaḥ putraś
cākṣuṣo nāma vai manuḥ
pūru-pūruṣa-sudyumna-
pramukhāś cākṣuṣātmajāḥ
ṣaṣṭhaś ca cakṣuṣaḥ putraś
cākṣuṣo nāma vai manuḥ
pūru-pūruṣa-sudyumna-
pramukhāś cākṣuṣātmajāḥ

Synonyms

Synonyma

ṣaṣṭhaḥ — the sixth; ca — and; cakṣuṣaḥ — of Cakṣu; putraḥ — the son; cākṣuṣaḥ — Cākṣuṣa; nāma — named; vai — indeed; manuḥ — Manu; pūru — Pūru; pūruṣa — Pūruṣa; sudyumna — Sudyumna; pramukhāḥ — headed by; cākṣuṣa-ātma-jāḥ — the sons of Cākṣuṣa.

ṣaṣṭhaḥ — šestý; ca — a; cakṣuṣaḥ — Cakṣua; putraḥ — syn; cākṣuṣaḥ — Cākṣuṣa; nāma — jménem; vai — vskutku; manuḥ — Manu; pūru — Pūru; pūruṣa — Pūruṣa; sudyumna — Sudyumna; pramukhāḥ — kteří byli vedení; cākṣuṣa-ātma-jāḥ — synové Cākṣuṣi.

Translation

Překlad

The son of Cakṣu known as Cākṣuṣa was the sixth Manu. He had many sons, headed by Pūru, Pūruṣa and Sudyumna.

Šestý Manu byl syn Cakṣua známý jako Cākṣuṣa. Měl velice mnoho synů v čele s Pūruem, Pūruṣou a Sudyumnou.