Skip to main content

Text 42

Sloka 42

Devanagari

Dévanágarí

लोभोऽधरात् प्रीतिरुपर्यभूद् द्युति-
र्नस्त: पशव्य: स्पर्शेन काम: ।
भ्रुवोर्यम: पक्ष्मभवस्तु काल:
प्रसीदतां न: स महाविभूति: ॥ ४२ ॥

Text

Verš

lobho ’dharāt prītir upary abhūd dyutir
nastaḥ paśavyaḥ sparśena kāmaḥ
bhruvor yamaḥ pakṣma-bhavas tu kālaḥ
prasīdatāṁ naḥ sa mahā-vibhūtiḥ
lobho ’dharāt prītir upary abhūd dyutir
nastaḥ paśavyaḥ sparśena kāmaḥ
bhruvor yamaḥ pakṣma-bhavas tu kālaḥ
prasīdatāṁ naḥ sa mahā-vibhūtiḥ

Synonyms

Synonyma

lobhaḥ — greed; adharāt — from the lower lip; prītiḥ — affection; upari — from the upper lip; abhūt — became possible; dyutiḥ — bodily luster; nastaḥ — from the nose; paśavyaḥ — fit for the animals; sparśena — by the touch; kāmaḥ — lusty desires; bhruvoḥ — from the eyebrows; yamaḥ — Yamarāja became possible; pakṣma-bhavaḥ — from the eyelashes; tu — but; kālaḥ — eternal time, which brings death; prasīdatām — be pleased; naḥ — upon us; saḥ — He; mahā-vibhūtiḥ — the Supreme Personality of Godhead, who has great prowess.

lobhaḥ — chamtivost; adharāt — z dolního rtu; prītiḥ — náklonnost; upari — z horního rtu; abhūt — vznikly; dyutiḥ — tělesný jas; nastaḥ — z nosu; paśavyaḥ — vhodné pro zvířata; sparśena — dotekem; kāmaḥ — chtivé touhy; bhruvoḥ — z obočí; yamaḥ — vznikl Yamarāja; pakṣma-bhavaḥ — z očních řas; tu — ale; kālaḥ — věčný čas, který přináší smrt; prasīdatām — kéž je spokojen; naḥ — s námi; saḥ — On; mahā-vibhūtiḥ — Nejvyšší Osobnost Božství s velikou mocí.

Translation

Překlad

Greed is generated from His lower lip, affection from His upper lip, bodily luster from His nose, animalistic lusty desires from His sense of touch, Yamarāja from His eyebrows, and eternal time from His eyelashes. May that Supreme Lord be pleased with us.

Chamtivost vznikla z Jeho dolního rtu, náklonnost z horního, tělesný jas z Jeho nosu, zvířecí chtivé touhy z Jeho smyslu doteku, Yamarāja z Jeho obočí a věčný čas z Jeho řas. Kéž je s námi tento Nejvyšší Pán spokojen!