Skip to main content

Text 14

Text 14

Devanagari

Devanagari

श्रीसूत उवाच
सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजा: ।
अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं प्रचक्रमे ॥ १४ ॥

Text

Texto

śrī-sūta uvāca
sampṛṣṭo bhagavān evaṁ
dvaipāyana-suto dvijāḥ
abhinandya harer vīryam
abhyācaṣṭuṁ pracakrame
śrī-sūta uvāca
sampṛṣṭo bhagavān evaṁ
dvaipāyana-suto dvijāḥ
abhinandya harer vīryam
abhyācaṣṭuṁ pracakrame

Synonyms

Palabra por palabra

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī said; sampṛṣṭaḥ — being questioned; bhagavān — Śukadeva Gosvāmī; evam — thus; dvaipāyana-sutaḥ — the son of Vyāsadeva; dvi-jāḥ — O brāhmaṇas assembled here; abhinandya — congratulating Mahārāja Parīkṣit; hareḥ vīryam — the glories of the Supreme Personality of Godhead; abhyācaṣṭum — to describe; pracakrame — endeavored.

śrī-śūtaḥ uvāca — Śrī Sūta Gosvāmī dijo; sampṛṣṭaḥ — ante la pregunta; bhagavān — Śukadeva Gosvāmī; evam — así; dvaipāyana-sutaḥ — el hijo de Vyāsadeva; dvi-jāḥ — ¡oh, brāhmaṇas aquí reunidos!; abhinandya — felicitar a Mahārāja Parīkṣit; hareḥ vīryam — las glorias de la Suprema Personalidad de Dios; abhyācaṣṭum — por explicar; pracakrame — se esforzó.

Translation

Traducción

Śrī Sūta Gosvāmī said: O learned brāhmaṇas assembled here at Naimiṣāraṇya, when Śukadeva Gosvāmī, the son of Dvaipāyana, was thus questioned by the King, he congratulated the King and then endeavored to describe further the glories of the Supreme Personality of Godhead.

Śrī Sūta Gosvāmī dijo: ¡Oh, brāhmaṇas eruditos que se han reunido en Naimiṣāraṇya!, después de escuchar al rey, Śukadeva Gosvāmī, el hijo de Dvaipāyana, le felicitó por su pregunta y se esforzó por continuar su explicación de las glorias de la Suprema Personalidad de Dios.