Skip to main content

Texts 11-12

Sloka 11-12

Devanagari

Dévanágarí

श्रीराजोवाच
यथा भगवता ब्रह्मन्मथित: क्षीरसागर: ।
यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना ॥ ११ ॥
यथामृतं सुरै: प्राप्तं किं चान्यदभवत् तत: ।
एतद् भगवत: कर्म वदस्व परमाद्भ‍ुतम् ॥ १२ ॥

Text

Verš

śrī-rājovāca
yathā bhagavatā brahman
mathitaḥ kṣīra-sāgaraḥ
yad-arthaṁ vā yataś cādriṁ
dadhārāmbucarātmanā
śrī-rājovāca
yathā bhagavatā brahman
mathitaḥ kṣīra-sāgaraḥ
yad-arthaṁ vā yataś cādriṁ
dadhārāmbucarātmanā
yathāmṛtaṁ suraiḥ prāptaṁ
kiṁ cānyad abhavat tataḥ
etad bhagavataḥ karma
vadasva paramādbhutam
yathāmṛtaṁ suraiḥ prāptaṁ
kiṁ cānyad abhavat tataḥ
etad bhagavataḥ karma
vadasva paramādbhutam

Synonyms

Synonyma

śrī-rājā uvāca — King Parīkṣit inquired; yathā — as; bhagavatā — by the Supreme Personality of Godhead; brahman — O learned brāhmaṇa; mathitaḥ — churned; kṣīra-sāgaraḥ — the Ocean of Milk; yat-artham — what was the purpose; — either; yataḥ — wherefrom, for what reason; ca — and; adrim — the mountain (Mandara); dadhāra — was staying; ambucara-ātmanā — in the form of a tortoise; yathā — as; amṛtam — nectar; suraiḥ — by the demigods; prāptam — was achieved; kim — what; ca — and; anyat — other; abhavat — became; tataḥ — thereafter; etat — all these; bhagavataḥ — of the Supreme Personality of Godhead; karma — pastimes, activities; vadasva — kindly describe; parama-adbhutam — because they are so wonderful.

śrī-rājā uvāca — král Parīkṣit se zeptal; yathā — jak; bhagavatā — Nejvyšší Osobností Božství; brahman — ó učený brāhmaṇo; mathitaḥ — stlučený; kṣīra-sāgaraḥ — oceán mléka; yat-artham — za jakým účelem; — nebo; yataḥ — proč, z jakého důvodu; ca — a; adrim — hora (Mandara); dadhāra — setrvával; ambucara-ātmanā — v podobě želvy; yathā — jak; amṛtam — nektar; suraiḥ — polobohy; prāptam — byl získán; kim — co; ca — a; anyat — jiného; abhavat — stalo se; tataḥ — poté; etat — to vše; bhagavataḥ — Nejvyšší Osobnosti Božství; karma — zábavy, činnosti; vadasva — prosím popiš; parama-adbhutam — protože jsou tak úžasné.

Translation

Překlad

King Parīkṣit inquired: O great brāhmaṇa, Śukadeva Gosvāmī, why and how did Lord Viṣṇu churn the Ocean of Milk? For what reason did He stay in the water as a tortoise and hold up Mandara Mountain? How did the demigods obtain the nectar, and what other things were produced from the churning of the ocean? Kindly describe all these wonderful activities of the Lord.

Král Parīkṣit se otázal: Ó velký brāhmaṇo, Śukadeve Gosvāmī, proč a jak stloukl Pán Viṣṇu oceán mléka? Z jakého důvodu zůstával ve vodě v želví podobě a držel horu Mandara? Jakým způsobem získali polobozi nektar a co dalšího vzniklo stloukáním oceánu? Prosím, popiš tyto Pánovy úžasné činy.