Skip to main content

Text 7

Text 7

Devanagari

Devanagari

स वै पूर्वमभूद् राजा पाण्ड्यो द्रविडसत्तम: ।
इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायण: ॥ ७ ॥

Text

Texto

sa vai pūrvam abhūd rājā
pāṇḍyo draviḍa-sattamaḥ
indradyumna iti khyāto
viṣṇu-vrata-parāyaṇaḥ
sa vai pūrvam abhūd rājā
pāṇḍyo draviḍa-sattamaḥ
indradyumna iti khyāto
viṣṇu-vrata-parāyaṇaḥ

Synonyms

Palabra por palabra

saḥ — this elephant (Gajendra); vai — indeed; pūrvam — formerly; abhūt — was; rājā — a king; pāṇḍyaḥ — of the country known as Pāṇḍya; draviḍa-sat-tamaḥ — the best of those born in Draviḍa-deśa, South India; indradyumnaḥ — by the name Mahārāja Indradyumna; iti — thus; khyātaḥ — celebrated; viṣṇu-vrata-parāyaṇaḥ — who was a first-class Vaiṣṇava, always engaged in the service of the Lord.

saḥ — ese elefante (Gajendra); vai — en verdad; pūrvam — en el pasado; abhūt — era; rājā — un rey; pāṇḍyaḥ — del país conocido con el nombre de Pāṇḍya; draviḍa-sat-tamaḥ — el mejor de los nacidos en Draviḍa-deśa, India del Sur; indradyumnaḥ — con el nombre de Mahārāja Indradyumna; iti — así; khyātaḥ — conocido; viṣṇu-vrata-parāyaṇaḥ — que era un vaiṣṇava de primera categoría, siempre ocupado en el servicio del Señor.

Translation

Traducción

This Gajendra had formerly been a Vaiṣṇava and the king of the country known as Pāṇḍya, which is in the province of Draviḍa [South India]. In his previous life, he was known as Indradyumna Mahārāja.

En su vida anterior, Gajendra había sido un vaiṣṇava, rey del país de Pāṇḍya, en la provincia de Draviḍa [India del Sur]. Se llamaba Indradyumna Mahārāja.