Skip to main content

Text 7

Sloka 7

Devanagari

Dévanágarí

स वै पूर्वमभूद् राजा पाण्ड्यो द्रविडसत्तम: ।
इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायण: ॥ ७ ॥

Text

Verš

sa vai pūrvam abhūd rājā
pāṇḍyo draviḍa-sattamaḥ
indradyumna iti khyāto
viṣṇu-vrata-parāyaṇaḥ
sa vai pūrvam abhūd rājā
pāṇḍyo draviḍa-sattamaḥ
indradyumna iti khyāto
viṣṇu-vrata-parāyaṇaḥ

Synonyms

Synonyma

saḥ — this elephant (Gajendra); vai — indeed; pūrvam — formerly; abhūt — was; rājā — a king; pāṇḍyaḥ — of the country known as Pāṇḍya; draviḍa-sat-tamaḥ — the best of those born in Draviḍa-deśa, South India; indradyumnaḥ — by the name Mahārāja Indradyumna; iti — thus; khyātaḥ — celebrated; viṣṇu-vrata-parāyaṇaḥ — who was a first-class Vaiṣṇava, always engaged in the service of the Lord.

saḥ — tento slon (Gajendra); vai — vskutku; pūrvam — dříve; abhūt — byl; rājā — král; pāṇḍyaḥ — země zvané Pāṇḍya; draviḍa-sat-tamaḥ — nejlepší z těch, kdo se narodili v Draviḍa-deśi, jižní Indii; indradyumnaḥ — pod jménem Mahārāja Indradyumna; iti — takto; khyātaḥ — oslavovaný; viṣṇu-vrata-parāyaṇaḥ — který byl prvotřídním vaiṣṇavou, vždy zapojeným do služby Pánu.

Translation

Překlad

This Gajendra had formerly been a Vaiṣṇava and the king of the country known as Pāṇḍya, which is in the province of Draviḍa [South India]. In his previous life, he was known as Indradyumna Mahārāja.

Gajendra byl dříve vaiṣṇavou a králem země zvané Pāṇḍya, která leží v provincii Draviḍa (v jižní Indii). V minulém životě se jmenoval Indradyumna Mahārāja.