Skip to main content

Text 42

Text 42

Devanagari

Devanagari

ध्यायन् भगवदादेशं दद‍ृशे नावमागताम् ।
तामारुरोह विप्रेन्द्रैरादायौषधिवीरुध: ॥ ४२ ॥

Text

Texto

dhyāyan bhagavad-ādeśaṁ
dadṛśe nāvam āgatām
tām āruroha viprendrair
ādāyauṣadhi-vīrudhaḥ
dhyāyan bhagavad-ādeśaṁ
dadṛśe nāvam āgatām
tām āruroha viprendrair
ādāyauṣadhi-vīrudhaḥ

Synonyms

Palabra por palabra

dhyāyan — remembering; bhagavat-ādeśam — the order of the Supreme Personality of Godhead; dadṛśe — he saw; nāvam — a boat; āgatām — coming near; tām — aboard the boat; āruroha — got up; vipra-indraiḥ — with the saintly brāhmaṇas; ādāya — taking; auṣadhi — herbs; vīrudhaḥ — and creepers.

dhyāyan — recordando; bhagavat-ādeśam — la orden de la Suprema Personalidad de Dios; dadṛśe — él vio; nāvam — un navío; āgatām — acercándose; tām — a bordo del barco; āruroha — subió; vipra-indraiḥ — con los brāhmaṇas santos; ādāya — llevando; auṣadhi — hierbas; vīrudhaḥ — y plantas.

Translation

Traducción

As Satyavrata remembered the order of the Supreme Personality of Godhead, he saw a boat coming near him. Thus he collected herbs and creepers, and, accompanied by saintly brāhmaṇas, he got aboard the boat.

Satyavrata estaba recordando la orden de la Suprema Personalidad de Dios, cuando vio un barco que se acercaba a él. Entonces recogió hierbas y plantas y, acompañado por los brāhmaṇas santos, subió a bordo de la nave.