Skip to main content

Text 37

Sloka 37

Devanagari

Dévanágarí

अहं त्वामृषिभि: सार्धं सहनावमुदन्वति ।
विकर्षन् विचरिष्यामि यावद् ब्राह्मी निशा प्रभो ॥ ३७ ॥

Text

Verš

ahaṁ tvām ṛṣibhiḥ sārdhaṁ
saha-nāvam udanvati
vikarṣan vicariṣyāmi
yāvad brāhmī niśā prabho
ahaṁ tvām ṛṣibhiḥ sārdhaṁ
saha-nāvam udanvati
vikarṣan vicariṣyāmi
yāvad brāhmī niśā prabho

Synonyms

Synonyma

aham — I; tvām — unto you; ṛṣibhiḥ — with all the saintly persons; sārdham — all together; saha — with; nāvam — the boat; udanvati — in the water of devastation; vikarṣan — contacting; vicariṣyāmi — I shall travel; yāvat — as long as; brāhmī — pertaining to Lord Brahmā; niśā — night; prabho — O King.

aham — Já; tvām — k tobě; ṛṣibhiḥ — se všemi světci; sārdham — všechny dohromady; saha — s; nāvam — lodí; udanvati — na vodách zkázy; vikarṣan — spojující; vicariṣyāmi — budu cestovat; yāvat — dokud; brāhmī — Pána Brahmy; niśā — noc; prabho — ó králi.

Translation

Překlad

Pulling the boat, with you and all the ṛṣis in it, O King, I shall travel in the water of devastation until the night of Lord Brahmā’s slumber is over.

Budu cestovat vodami zkázy a potáhnu za sebou loď i s tebou a všemi ṛṣii, ó králi, dokud neskončí noční spánek Pána Brahmy.

Purport

Význam

This particular devastation actually took place not during the night of Lord Brahmā but during his day, for it was during the time of Cākṣuṣa Manu. Brahmā’s night takes place when Brahmā goes to sleep, but in the daytime there are fourteen Manus, one of whom is Cākṣuṣa Manu. Therefore, Śrīla Viśvanātha Cakravartī Ṭhākura comments that although it was daytime for Lord Brahmā, Brahmā felt sleepy for a short time by the supreme will of the Lord. This short period is regarded as Lord Brahmā’s night. This has been elaborately discussed by Śrīla Rūpa Gosvāmī in his Laghu-bhāgavatāmṛta. The following is a summary of his analysis. Because Agastya Muni cursed Svāyambhuva Manu, during the time of Svāyambhuva Manu a devastation took place. This devastation is mentioned in the Matsya Purāṇa. During the time of Cākṣuṣa Manu, by the supreme will of the Lord, there was suddenly another pralaya, or devastation. This is mentioned by Mārkaṇḍeya Ṛṣi in the Viṣṇu-dharmottara. At the end of Manu’s time there is not necessarily a devastation, but at the end of the Cākṣuṣa-manvantara, the Supreme Personality of Godhead, by His illusory energy, wanted to show Satyavrata the effects of devastation. Śrīla Śrīdhara Svāmī also agrees with this opinion. The Laghu-bhāgavatāmṛta says:

Toto zpustošení ve skutečnosti nenastalo v noci Pána Brahmy, ale během jeho dne, neboť to bylo za vlády Cākṣuṣi Manua. Brahmova noc začíná, když jde Brahmā spát, ale čtrnáct Manuů, mezi něž patří i Cākṣuṣa Manu, se střídá během dne. Śrīla Viśvanātha Cakravartī Ṭhākura proto ve svém komentáři uvádí, že Pán Brahmā sice prožíval den, ale svrchovanou vůlí Pána se mu chtělo na chvíli spát. Toto krátké období je pokládáno za Brahmovu noc. Podrobně to rozebírá Śrīla Rūpa Gosvāmī ve své Laghu-bhāgavatāmṛtě, a zde je stručný obsah jeho rozboru: Během vlády Svāyambhuvy Manua nastalo zničení, protože ho proklel Agastya Muni. O tomto zničení se zmiňuje Matsya Purāṇa. V období Cākṣuṣi Manua ze svrchované vůle Pána znenadání došlo k dalšímu zničení (pralaya). To uvádí Mārkaṇḍeya Ṛṣi v díle zvaném Viṣṇu-dharmottara. Zničení nenastává nutně na konci období každého Manua, ale na konci Cākṣuṣa- manvantary chtěl Nejvyšší Pán pomocí své matoucí energie Satyavratovi ukázat následky zničení. Takový je i názor Śrīly Śrīdhara Svāmīho. Laghu- bhāgavatāmṛta říká:

madhye manvantarasyaiva
muneḥ śāpān manuṁ prati
pralayo ’sau babhūveti
purāṇe kvacid īryate
madhye manvantarasyaiva
muneḥ śāpān manuṁ prati
pralayo 'sau babhūveti
purāṇe kvacid īryate
ayam ākasmiko jātaś
cākṣuṣasyāntare manoḥ
pralayaḥ padmanābhasya
līlayeti ca kutracit
ayam ākasmiko jātaś
cākṣuṣasyāntare manoḥ
pralayaḥ padmanābhasya
līlayeti ca kutracit
sarva-manvantarasyānte
pralayo niścitaṁ bhavet
viṣṇu-dharmottare tv etat
mārkaṇḍeyeṇa bhāṣitam
sarva-manvantarasyānte
pralayo niścitaṁ bhavet
viṣṇu-dharmottare tv etat
mārkaṇḍeyeṇa bhāṣitam
manor ante layo nāsti
manave ’darśi māyayā
viṣṇuneti bruvāṇais tu
svāmibhir naiṣa manyate
manor ante layo nāsti
manave ’darśi māyayā
viṣṇuneti bruvāṇais tu
svāmibhir naiṣa manyate