Skip to main content

Text 26

Sloka 26

Devanagari

Dévanágarí

नैवंवीर्यो जलचरो द‍ृष्टोऽस्माभि: श्रुतोऽपि वा ।
यो भवान् योजनशतमह्नाभिव्यानशे सर: ॥ २६ ॥

Text

Verš

naivaṁ vīryo jalacaro
dṛṣṭo ’smābhiḥ śruto ’pi vā
yo bhavān yojana-śatam
ahnābhivyānaśe saraḥ
naivaṁ vīryo jalacaro
dṛṣṭo ’smābhiḥ śruto ’pi vā
yo bhavān yojana-śatam
ahnābhivyānaśe saraḥ

Synonyms

Synonyma

na — not; evam — thus; vīryaḥ — powerful; jala-caraḥ — aquatic; dṛṣṭaḥ — seen; asmābhiḥ — by us; śrutaḥ api — nor heard of; — either; yaḥ — who; bhavān — Your Lordship; yojana-śatam — hundreds of miles; ahnā — in one day; abhivyānaśe — expanding; saraḥ — water.

na — ne; evam — takto; vīryaḥ — mocný; jala-caraḥ — vodní tvor; dṛṣṭaḥ — viděný; asmābhiḥ — námi; śrutaḥ api — nebo známý z doslechu; — ani; yaḥ — který; bhavān — Ty, Pane; yojana-śatam — stovky kilometrů; ahnā — v jednom dni; abhivyānaśe — zvětšující se; saraḥ — voda.

Translation

Překlad

My Lord, in one day You have expanded Yourself for hundreds of miles, covering the water of the river and the ocean. Before this I had never seen or heard of such an aquatic animal.

Můj Pane, v jednom dni ses zvětšil na stovky kilometrů a zaplnil vodu v řece i oceánu. Podobného vodního tvora jsem ještě nikdy neviděl a ani jsem o žádném takovém neslyšel.