Skip to main content

Text 11

Sloka 11

Devanagari

Dévanágarí

योऽसावस्मिन् महाकल्पे तनय: स विवस्वत: ।
श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पित: ॥ ११ ॥

Text

Verš

yo ’sāv asmin mahā-kalpe
tanayaḥ sa vivasvataḥ
śrāddhadeva iti khyāto
manutve hariṇārpitaḥ
yo ’sāv asmin mahā-kalpe
tanayaḥ sa vivasvataḥ
śrāddhadeva iti khyāto
manutve hariṇārpitaḥ

Synonyms

Synonyma

yaḥ — one who; asau — he (King Satyavrata); asmin — in this; mahā-kalpe — great millennium; tanayaḥ — son; saḥ — he; vivasvataḥ — of the sun-god; śrāddhadevaḥ — by the name Śrāddhadeva; iti — thus; khyātaḥ — celebrated; manutve — in the position of Manu; hariṇā — by the Supreme Personality of Godhead; arpitaḥ — was situated.

yaḥ — ten, kdo; asau — on (král); asmin — v tomto; mahā-kalpe — velkém věku; tanayaḥ — syn; saḥ — on; vivasvataḥ — boha Slunce; śrāddhadevaḥ — jménem Śrāddhadeva; iti — takto; khyātaḥ — oslavovaný; manutve — do postavení Manua; hariṇā — Nejvyšší Osobností Božství; arpitaḥ — byl dosazen.

Translation

Překlad

In this [the present] millennium King Satyavrata later became the son of Vivasvān, the king of the sun planet, and was known as Śrāddhadeva. By the mercy of the Supreme Personality of Godhead, he was given the post of Manu.

Později, v tomto (současném) věku, se Mahārāja Satyavrata stal synem Vivasvāna, krále planety Slunce, a jmenoval se Śrāddhadeva. Milostí Nejvyšší Osobnosti Božství mu bylo svěřeno postavení Manua.