Skip to main content

Text 18

Text 18

Devanagari

Devanagari

श्रीशुक उवाच
तस्यानुश‍ृण्वतो राजन् प्रह्लादस्य कृताञ्जले: ।
हिरण्यगर्भो भगवानुवाच मधुसूदनम् ॥ १८ ॥

Text

Texto

śrī-śuka uvāca
tasyānuśṛṇvato rājan
prahrādasya kṛtāñjaleḥ
hiraṇyagarbho bhagavān
uvāca madhusūdanam
śrī-śuka uvāca
tasyānuśṛṇvato rājan
prahrādasya kṛtāñjaleḥ
hiraṇyagarbho bhagavān
uvāca madhusūdanam

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; tasya — of Prahlāda Mahārāja; anuśṛṇvataḥ — so that he could hear; rājan — O King Parīkṣit; prahrādasya — of Prahlāda Mahārāja; kṛta-añjaleḥ — who was standing with folded hands; hiraṇyagarbhaḥ — Lord Brahmā; bhagavān — the most powerful; uvāca — said; madhusūdanam — unto Madhusūdana, the Personality of Godhead.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; tasya — de Prahlāda Mahārāja; anuśṛṇvataḥ — de manera que pudiera oír; rājan — ¡oh, rey Parīkṣit!; prahrādasya — de Prahlāda Mahārāja; kṛta-añjaleḥ — que estaba de pie con las manos juntas; hiraṇyagarbhaḥ — el Señor Brahmā; bhagavān — el muy poderoso; uvāca — dijo; madhusūdanam — a Madhusūdana, la Personalidad de Dios.

Translation

Traducción

Śukadeva Gosvāmī continued: O King Parīkṣit, Lord Brahmā then began to speak to the Supreme Personality of Godhead, within the hearing of Prahlāda Mahārāja, who stood nearby with folded hands.

Śukadeva Gosvāmī continuó: ¡Oh, rey Parīkṣit!, el Señor Brahmā se dispuso entonces a hablar a la Suprema Personalidad de Dios, de forma que Prahlāda Mahārāja, que estaba cerca de él con las manos juntas, pudiera oírle.