Skip to main content

Texts 16-17

Texts 16-17

Devanagari

Devanagari

नन्द: सुनन्दोऽथ जयो विजय: प्रबलो बल: ।
कुमुद: कुमुदाक्षश्च विष्वक्सेन: पतत्‍त्रिराट् ॥ १६ ॥
जयन्त: श्रुतदेवश्च पुष्पदन्तोऽथ सात्वत: ।
सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम् ॥ १७ ॥

Text

Texto

nandaḥ sunando ’tha jayo
vijayaḥ prabalo balaḥ
kumudaḥ kumudākṣaś ca
viṣvaksenaḥ patattrirāṭ
nandaḥ sunando ’tha jayo
vijayaḥ prabalo balaḥ
kumudaḥ kumudākṣaś ca
viṣvaksenaḥ patattrirāṭ
jayantaḥ śrutadevaś ca
puṣpadanto ’tha sātvataḥ
sarve nāgāyuta-prāṇāś
camūṁ te jaghnur āsurīm
jayantaḥ śrutadevaś ca
puṣpadanto ’tha sātvataḥ
sarve nāgāyuta-prāṇāś
camūṁ te jaghnur āsurīm

Synonyms

Palabra por palabra

nandaḥ sunandaḥ — the associates of Lord Viṣṇu such as Nanda and Sunanda; atha — in this way; jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ — as well as Jaya, Vijaya, Prabala, Bala, Kumada, Kumudākṣa and Viṣvaksena; patattri-rāṭ — Garuḍa, the king of the birds; jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ — Jayanta, Śrutadeva, Puṣpadanta and Sātvata; sarve — all of them; nāga-ayuta-prāṇāḥ — as powerful as ten thousand elephants; camūm — the soldiers of the demons; te — they; jaghnuḥ — killed; āsurīm — demoniac.

nandaḥ sunandaḥ — los sirvientes del Señor Viṣṇu, como Nanda y Sunanda; atha — de ese modo; jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ — así como Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa y Viṣvaksena; patattri-rāṭ — Garuḍa, el rey de las aves; jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ — Jayanta, Śrutadeva, Puṣpadanta y Sātvata; sarve — todos ellos; nāga-ayuta-prāṇāḥ — tan poderosos como diez mil elefantes; camūm — a los soldados de los demonios; te — ellos; jaghnuḥ — mataron; āsurīm — demoníacos.

Translation

Traducción

Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ [Garuḍa], Jayanta, Śrutadeva, Puṣpadanta and Sātvata were all associates of Lord Viṣṇu. They were as powerful as ten thousand elephants, and now they began killing the soldiers of the demons.

Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ [Garuḍa], Jayanta, Śrutadeva, Puṣpadanta y Sātvata acompañaban al Señor Viṣṇu. Eran tan poderosos como diez mil elefantes, y comenzaron a matar a los soldados de los demonios.