Skip to main content

Text 12

Text 12

Devanagari

Devanagari

सत्यव्रतस्य सततं दीक्षितस्य विशेषत: ।
नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावत: ॥ १२ ॥

Text

Texto

satya-vratasya satataṁ
dīkṣitasya viśeṣataḥ
nānṛtaṁ bhāṣituṁ śakyaṁ
brahmaṇyasya dayāvataḥ
satya-vratasya satataṁ
dīkṣitasya viśeṣataḥ
nānṛtaṁ bhāṣituṁ śakyaṁ
brahmaṇyasya dayāvataḥ

Synonyms

Palabra por palabra

satya-vratasya — of Mahārāja Bali, who is fixed in truthfulness; satatam — always; dīkṣitasya — of he who was initiated into performing yajña; viśeṣataḥ — specifically; na — not; anṛtam — untruth; bhāṣitum — to speak; śakyam — is able; brahmaṇyasya — to the brahminical culture, or to the brāhmaṇa; dayā-vataḥ — of he who is always kind.

satya-vratasya — de Mahārāja Bali, completamente fiel a la verdad; satatam — siempre; dīkṣitasya — de quien ha sido iniciado para celebrar un yajña; viśeṣataḥ — especialmente; na — no; anṛtam — mentira; bhāṣitum — decir; śakyam — puede; brahmaṇyasya — a la cultura brahmínica, o al brāhmaṇa; dayā-vataḥ — de quien siempre es bondadoso.

Translation

Traducción

“Our lord, Bali Mahārāja, is always fixed in truthfulness, and this is especially so at present, since he has been initiated into performing a sacrifice. He is always kind and merciful toward the brāhmaṇas, and he cannot at any time speak lies.

«Nuestro señor, Bali Mahārāja, es siempre muy fiel a la verdad, y especialmente en estas circunstancias, cuando ha sido iniciado para celebrar un sacrificio. Él siempre es bueno y misericordioso con los brāhmaṇas, y jamás podría mentir.