Skip to main content

Text 18

Sloka 18

Devanagari

Dévanágarí

यजमान: स्वयं तस्य श्रीमत् पादयुगं मुदा ।
अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनी: ॥ १८ ॥

Text

Verš

yajamānaḥ svayaṁ tasya
śrīmat pāda-yugaṁ mudā
avanijyāvahan mūrdhni
tad apo viśva-pāvanīḥ
yajamānaḥ svayaṁ tasya
śrīmat pāda-yugaṁ mudā
avanijyāvahan mūrdhni
tad apo viśva-pāvanīḥ

Synonyms

Synonyma

yajamānaḥ — the worshiper (Bali Mahārāja); svayam — personally; tasya — of Lord Vāmanadeva; śrīmat pāda-yugam — the most auspicious and beautiful pair of lotus feet; mudā — with great jubilation; avanijya — properly washing; avahat — took; mūrdhni — on his head; tat — that; apaḥ — water; viśva-pāvanīḥ — which gives liberation to the whole universe.

yajamānaḥ — ten, kdo uspořádal uctívání (Bali Mahārāja); svayam — osobně; tasya — Pána Vāmanadeva; śrīmat pāda-yugam — nanejvýš příznivý a nádherný pár lotosových nohou; mudā — s velkou radostí; avanijya — náležitě omyl; avahat — přijal; mūrdhni — na svou hlavu; tat — tu; apaḥ — vodu; viśva-pāvanīḥ — která osvobozuje celý vesmír.

Translation

Překlad

Bali Mahārāja, the worshiper of Lord Vāmanadeva, jubilantly washed the Lord’s lotus feet and then took the water on his head, for that water delivers the entire universe.

Bali Mahārāja, který uspořádal uctívání Pána Vāmanadeva, s radostí omyl Pánovy lotosové nohy a použitou vodou si pak pokropil hlavu, neboť tato voda osvobozuje celý vesmír.