Skip to main content

Text 21

Sloka 21

Devanagari

Dévanágarí

यद्गन्धमात्राद्धरयो गजेन्द्रा
व्याघ्रादयो व्यालमृगा: सखड्‌गा: ।
महोरगाश्चापि भयाद्‌द्रवन्ति
सगौरकृष्णा: सरभाश्चमर्य: ॥ २१ ॥

Text

Verš

yad-gandha-mātrād dharayo gajendrā
vyāghrādayo vyāla-mṛgāḥ sakhaḍgāḥ
mahoragāś cāpi bhayād dravanti
sagaura-kṛṣṇāḥ sarabhāś camaryaḥ
yad-gandha-mātrād dharayo gajendrā
vyāghrādayo vyāla-mṛgāḥ sakhaḍgāḥ
mahoragāś cāpi bhayād dravanti
sagaura-kṛṣṇāḥ sarabhāś camaryaḥ

Synonyms

Synonyma

yat-gandha-mātrāt — simply by the scent of that elephant; harayaḥ — lions; gaja-indrāḥ — other elephants; vyāghra-ādayaḥ — ferocious animals like tigers; vyāla-mṛgāḥ — other ferocious animals; sakhaḍgāḥ — rhinoceroses; mahā-uragāḥ — big, big serpents; ca — also; api — indeed; bhayāt — because of fear; dravanti — running away; sa — with; gaura-kṛṣṇāḥ — some of them white, some of them black; sarabhāḥsarabhas; camaryaḥ — also camarīs.

yat-gandha-mātrāt — pouhým pachem tohoto slona; harayaḥ — lvi; gaja- indrāḥ — jiní sloni; vyāghra-ādayaḥ — dravá zvířata, například tygři; vyāla- mṛgāḥ — další dravá zvířata; sakhaḍgāḥ — nosorožci; mahā-uragāḥ — velcí hadi; ca — také; api — vskutku; bhayāt — strachy; dravanti — utekli; sa — s; gaura-kṛṣṇāḥ — některé z nich bílé, některé černé; śarabhāḥ — śarabhy; camaryaḥ — také camarī.

Translation

Překlad

Simply by catching scent of that elephant, all the other elephants, the tigers and the other ferocious animals, such as lions, rhinoceroses, great serpents and black and white sarabhas, fled in fear. The camarī deer also fled.

Všichni ostatní sloni, tygři a další dravá zvířata, jako například lvi, nosorožci, velcí hadi a černé a bílé śarabhy, strachy utekli, když jen tohoto slona zvětřili. Rozutekli se i jeleni camarī.