Skip to main content

Text 7

Sloka 7

Devanagari

Dévanágarí

निशम्य तद्वधं भ्राता हिरण्यकशिपु: पुरा ।
हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरे: ॥ ७ ॥

Text

Verš

niśamya tad-vadhaṁ bhrātā
hiraṇyakaśipuḥ purā
hantuṁ bhrātṛ-haṇaṁ kruddho
jagāma nilayaṁ hareḥ
niśamya tad-vadhaṁ bhrātā
hiraṇyakaśipuḥ purā
hantuṁ bhrātṛ-haṇaṁ kruddho
jagāma nilayaṁ hareḥ

Synonyms

Synonyma

niśamya — after hearing; tat-vadham — the killing of Hiraṇyākṣa; bhrātā — the brother; hiraṇyakaśipuḥ — Hiraṇyakaśipu; purā — formerly; hantum — just to kill; bhrātṛ-haṇam — the killer of his brother; kruddhaḥ — very angry; jagāma — went; nilayam — to the residence; hareḥ — of the Supreme Personality of Godhead.

niśamya — poté, co uslyšel; tat-vadham — o zabití Hiraṇyākṣi; bhrātā — bratr; hiraṇyakaśipuḥ — Hiraṇyakaśipu; purā — dříve; hantum — aby zabil; bhrātṛ-haṇam — vraha svého bratra; kruddhaḥ — nanejvýš rozhněvaný; jagāma — šel; nilayam — do sídla; hareḥ — Nejvyšší Osobnosti Božství.

Translation

Překlad

When Hiraṇyakaśipu heard the news of his brother’s being killed, with great anger he went to the residence of Viṣṇu, the killer of his brother, wanting to kill Lord Viṣṇu.

Jakmile se Hiraṇyakaśipu doslechl o smrti svého bratra rukou Viṣṇua, nanejvýš rozhněvaný se vydal do Viṣṇuova sídla s úmyslem Ho zabít.