Skip to main content

Text 28

Text 28

Devanagari

Devanagari

श्रीशुक उवाच
इत्युक्त: स हसन्नाह वाञ्छात: प्रतिगृह्यताम् ।
वामनाय महीं दातुं जग्राह जलभाजनम् ॥ २८ ॥

Text

Texto

śrī-śuka uvāca
ity uktaḥ sa hasann āha
vāñchātaḥ pratigṛhyatām
vāmanāya mahīṁ dātuṁ
jagrāha jala-bhājanam
śrī-śuka uvāca
ity uktaḥ sa hasann āha
vāñchātaḥ pratigṛhyatām
vāmanāya mahīṁ dātuṁ
jagrāha jala-bhājanam

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; iti uktaḥ — thus being addressed; saḥ — he (Bali Mahārāja); hasan — smiling; āha — said; vāñchātaḥ — as You have desired; pratigṛhyatām — now take from me; vāmanāya — unto Lord Vāmana; mahīm — land; dātum — to give; jagrāha — took; jala-bhājanam — the waterpot.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; iti uktaḥ — tras escuchar estas palabras; saḥ — él (Bali Mahārāja); hasan — sonriendo; āha — dijo; vāñchātaḥ — como has deseado; pratigṛhyatām — ahora recibe de mí; vāmanāya — al Señor Vāmana; mahīm — tierra; dātum — para dar; jagrāha — tomó; jala-bhājanam — el cántaro de agua.

Translation

Traducción

Śukadeva Gosvāmī continued: When the Supreme Personality of Godhead had thus spoken to Bali Mahārāja, Bali smiled and told Him, “All right. Take whatever You like.” To confirm his promise to give Vāmanadeva the desired land, he then took up his waterpot.

Śukadeva Gosvāmī continuó: Cuando la Suprema Personalidad de Dios hubo dicho estas palabras, Bali Mahārāja, sonriendo, Le contestó: «Muy bien. Ten lo que desees». Para confirmar su promesa de dar a Vāmanadeva la tierra que deseaba, Bali tomó su cántaro de agua.