Skip to main content

Text 28

Sloka 28

Devanagari

Dévanágarí

श्रीशुक उवाच
इत्युक्त: स हसन्नाह वाञ्छात: प्रतिगृह्यताम् ।
वामनाय महीं दातुं जग्राह जलभाजनम् ॥ २८ ॥

Text

Verš

śrī-śuka uvāca
ity uktaḥ sa hasann āha
vāñchātaḥ pratigṛhyatām
vāmanāya mahīṁ dātuṁ
jagrāha jala-bhājanam
śrī-śuka uvāca
ity uktaḥ sa hasann āha
vāñchātaḥ pratigṛhyatām
vāmanāya mahīṁ dātuṁ
jagrāha jala-bhājanam

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; iti uktaḥ — thus being addressed; saḥ — he (Bali Mahārāja); hasan — smiling; āha — said; vāñchātaḥ — as You have desired; pratigṛhyatām — now take from me; vāmanāya — unto Lord Vāmana; mahīm — land; dātum — to give; jagrāha — took; jala-bhājanam — the waterpot.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; iti uktaḥ — takto osloven; saḥ — on (Bali Mahārāja); hasan — s úsměvem; āha — řekl; vāñchātaḥ — jak si přeješ; pratigṛhyatām — vezmi si ode mě; vāmanāya — Pánu Vāmanovi; mahīm — zemi; dātum — aby dal; jagrāha — uchopil; jala- bhājanam — nádobu s vodou.

Translation

Překlad

Śukadeva Gosvāmī continued: When the Supreme Personality of Godhead had thus spoken to Bali Mahārāja, Bali smiled and told Him, “All right. Take whatever You like.” To confirm his promise to give Vāmanadeva the desired land, he then took up his waterpot.

Śukadeva Gosvāmī pokračoval: Když Nejvyšší Pán k Balimu takto promluvil, Bali Mahārāja se usmál a řekl Mu: “Dobrá. Vezmi si, co si přeješ.” Pak vzal nádobu s vodou, na potvrzení svého slibu, že Vāmanadevovi daruje zemi, kterou si přál.