Skip to main content

Text 23

Text 23

Devanagari

Devanagari

सप्तद्वीपाधिपतयो नृपा वैन्यगयादय: ।
अर्थै: कामैर्गता नान्तं तृष्णाया इति न: श्रुतम् ॥ २३ ॥

Text

Texto

sapta-dvīpādhipatayo
nṛpā vaiṇya-gayādayaḥ
arthaiḥ kāmair gatā nāntaṁ
tṛṣṇāyā iti naḥ śrutam
sapta-dvīpādhipatayo
nṛpā vaiṇya-gayādayaḥ
arthaiḥ kāmair gatā nāntaṁ
tṛṣṇāyā iti naḥ śrutam

Synonyms

Palabra por palabra

sapta-dvīpa-adhipatayaḥ — those who are proprietors of the seven islands; nṛpāḥ — such kings; vaiṇya-gaya-ādayaḥ — Mahārāja Pṛthu, Mahārāja Gaya and others; arthaiḥ — for fulfillment of ambition; kāmaiḥ — for satisfying one’s desires; gatāḥ na — could not reach; antam — the end; tṛṣṇāyāḥ — of their ambitions; iti — thus; naḥ — by Us; śrutam — has been heard.

sapta-dvīpa-adhipatayaḥ — los que son propietarios de las siete islas; nṛpāḥ — esos reyes; vaiṇya-gaya-ādayaḥ — Mahārāja Pṛthu, Mahārāja Gaya y otros; arthaiḥ — para satisfacer la ambición; kāmaiḥ — para satisfacer los propios deseos; gatāḥ na — no pudieron alcanzar; antam — el final; tṛṣṇāyāḥ — de sus ambiciones; iti — así; naḥ — por nosotros; śrutam — ha sido escuchado.

Translation

Traducción

We have heard that although powerful kings like Mahārāja Pṛthu and Mahārāja Gaya achieved proprietorship over the seven dvīpas, they could not achieve satisfaction or find the end of their ambitions.

Hemos escuchado que algunos reyes poderosos, como Mahārāja Pṛthu y Mahārāja Gaya, llegaron a ser dueños de los sietedvīpas; sin embargo, nunca lograron sentirse satisfechos, ni llegaron a saciar sus ambiciones.